________________ 7. 134. 20 ] महाभारते [7. 134. 48 अयोधयन्त राधेयं शक्रं दैत्यगणा इव // 20 | प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् // 3 // शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् / धृतराष्ट्र उवाच / शरवर्षेण महता समन्ताद्वयकिरत्प्रभो // 21 संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् / तयुद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् / कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् // 35 यथा देवासुरे युद्धे शक्रस्य सह दानवैः // 22 स ह्यस्पर्धत पार्थेन नित्यमेव महारथः / तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् / आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे // 36 यदेनं समरे यत्ता नाप्नुवन्त परे युधि // 23 स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् / निवार्य च शरौघांस्तान्पार्थिवानां महारथः / कर्णो वैकर्तनः सूत किमुत्तरमपद्यत / / 37 . युगेष्वीपासु छत्रेषु ध्वजेषु च हयेषु च / संजय उवाच / आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् // आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा / ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः / असंभ्रान्ततरः कर्णः प्रत्युदीयाद्धनंजयम् // 38 बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव / / 25 तमापतन्तं वेगेन वैकर्तनमजिह्मगैः / हयानां वध्यमानानां गजानां रथिनां तथा। वारयामास तेजस्वी पाण्डवः शत्रुतापनः // 39 तत्र तत्राभ्यवेक्षामः संघान्कर्णेन पातितान् // 26 तं कर्णः शरजालेन छादयामास मारिष। शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः / विव्याध च सुसंक्रुद्धः शरैस्त्रिभिरजिह्मगैः // 40 आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् // 27 तस्य तल्लाघवं पार्थो नामृष्यत महाबलः / हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः / तस्मै बाणाशिलाधौतान्प्रसन्नाग्रानजिह्मगान् // 41 बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् // 28 प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः / ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् / विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् // 42 अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह // 29 सव्ये भुजा बलवान्नाराचेन हसन्निव / युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः / तस्य विद्धस्य वेगेन कराच्चापं पपात ह // 43 पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् / पुनरादाय तच्चापं निमेषार्धान्महाबलः / कार्तिकेयेन विध्वस्तामासुरी पृतनामिव // 30 छादयामास बाणोघैः फल्गुनं कृतहस्तवत् // 44 दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता। शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत / अभियात्येष बीभत्सुः सूतपुत्रजिघांसया // 31 व्यधमच्छरवर्षेण स्मयन्निव धनंजयः // 45 तद्यथा पश्यमानानां सूतपुत्रं महारथम् / तौ परस्परमासाद्य शरवर्षेण पार्थिव / न हन्यात्पाण्डवः संख्ये तथा नीतिर्विधीयताम् // छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ // 46 ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः / तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मधे। प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया // 33 .. क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव // 47 आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव / ततः पार्थो महेष्वासो दृष्ट्वा कर्पस्य विक्रमम् / - 1554 -