________________ 7. 45.6] महाभारते [7. 46.6 कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः // 6 आवत्रुस्तस्य पस्थानं गजानीकेन दंशिताः / अभिद्रुताः सुसंक्रुद्धाः सौभद्रमपराजितम् / कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् / तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः // 7 तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते // 21 एकस्तु सुखसंवृद्धो बाल्यादर्पाञ्च निर्भयः / ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः / इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् // 8 यथा विवान्नित्यगतिर्जलदाशतशोऽम्बरे / / 22 तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत / ततः क्राथः शरवातैरार्जुनिं समवाकिरत् / अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः // 9 अथेतरे संनिवृत्ताः पुनर्दोणमुखा रथाः / तं तेऽभिषिषिचुगि मेंघा गिरिमिवाम्बुभिः / परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः / / 23 स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् / / तान्निवार्यार्जुनिर्वाणैः क्राथपुत्रमथार्दयत् / पौत्रं तु तव दुर्धर्ष लक्ष्मणं प्रियदर्शनम् / शरौघेणाप्रमेयेण त्वरमाणो जिघांसया // 24 पितुः समीपे तिष्ठन्तं शूरमुद्यतकामुकम् / / 11 सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः / अत्यन्तसुखसंवृद्धं धनेश्वरसुलोपमम् / छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् // 25 आससाद रणे काणिर्मत्तो मत्तमिव द्विपम् // 12 कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च / लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा। युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन // 26 शरैः सुनिशितैस्तीक्ष्णैर्वाहोरुरसि चार्पितः // 13 इति श्रीमहाभारते द्रोणपर्वणि संक्रुद्धो वै महाबाहुर्दण्डाहत इबोरगः / पञ्चचत्वारिंशोऽध्यायः॥४५॥ पौत्रस्तव महाराज तव पौत्रमभाषत // 14 सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि / धृतराष्ट्र उवाच / पश्यतां बान्धवानां त्वां नयामि यमसादनम् // 15 / तथा प्रविष्टं तरुणं सौभद्रमपराजितम् / एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा। कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम् // 1 उद्बर्ह महाबाहुर्निर्मुक्तोरगसंनिभम् // 16 आजानेयैः सुबलिभियुक्तमश्वैस्त्रिहायनैः / स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् / प्लवमानमिवाकाशे के शूराः समवारयन् // 2 सुनसं सुभ्र केशान्तं शिरोऽहार्षीत्सकुण्डलम् / - संजय उवाच / लक्ष्मणं निहतं दृष्ट्वा हा हेत्युचुक्रुशुर्जनाः // 17 अभिमन्युः प्रविश्यैव तावकाग्निशितैः शरैः / ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते / / अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः // 3 हतैनमिति चुत्रोश क्षत्रियान्क्षत्रियर्षभः / / 18 वं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्लः / ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्वलः / / कृतवर्मा च हार्दिक्यः षड्थाः पर्यवारयन् // 4 कृतवर्मा च हार्दिक्यः षड्थाः पर्यवारयन् / / 19 / दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् / स तान्धिद्धा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः। सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् // 5 वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महवलम् // 20 सौभद्रमितरे वीरमभ्यवर्षशराम्बुभिः / - 1400 -