________________ 6. 60. 12] महाभारते [6. 60. 41 त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत // 12 / | सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा / भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम् / सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः // 27 मुष्टिदेशे शरैस्तीक्ष्णैत्रिभी राजा हसन्निव // 13 जलसंधं विनिर्भिद्य सोऽनयद्यमसादनम् / भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा। सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे / / 28 पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना // 14 उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि / अमृष्यमाणः संक्रुद्धो धनुर्दिव्यं परामृशत् / पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् // 29 पुत्रस्य ते महाराज वधार्थ भरतर्षभ // 15 भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम् / समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् / निनाय समरे भीमः परलोकाय मारिष // 30 तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् // 16 भीमं भीमरथं चोभी भीमसेनो हसन्निव / सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव / भ्रातरौ रभसौ राजन्ननयद्यमसादनम् // 31.. अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् // 17 ततः सुलोचनं भीमः खुरप्रेण महामृधे / संधत्त विशिखं घोरं कालमृत्युसमप्रभम् / मिषतां सर्वसैन्यानामनयद्यमसादनम् // 32 तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे // 18 पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् / . स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् / शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः / स निषण्णो रथोपस्थे मूर्छामभिजगाम ह // 19 विप्रद्रुता दिशो राजन्वध्यमाना महात्मना // 33 तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः / ततोऽब्रवीच्छांतनवः सर्वानेव महारथान् / नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः // 20 एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् // 34 ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् / यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च संगतान् / पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि // 21 निपातयत्युग्रधन्वा तं प्रमनीत पार्थिवाः // 35 प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः / एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः / दुर्योधनं त्रिभिर्विद्धा पुनर्विव्याध पञ्चभिः // 22 अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् // 36 शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः / भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते / रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् // 23 अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः // 37 प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश / आपतन्नेव च रणे भीमसेनं शिलाशितैः / सेनापतिः सुषेणश्च जलसंधः सुलोचनः // 24 अदृश्यं समरे चक्रे जीमूत इव भास्करम् // 38 उग्रो भीमरथो भीमो भीमबाहुरलोलुपः / अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः / दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः // 25 / भीमस्याच्छादनं संख्ये स्वबाहुबलमाश्रिताः // 39 विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः। त एनं शरवर्षेण समन्तात्पर्यवारयन् / भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् // 26 / गजं च शरवृष्टया तं बिभिदुस्ते समन्ततः // 40 पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः / स शस्त्रवृष्टयाभिहतः प्राद्रवहिगुणं पदम् / -1228 -