________________ 6. 8. 15] भीष्मपर्व [6. 9. 11 तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः / षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च / स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः // 15 अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् // 30 चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः / षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च / चन्द्रशीतलगायश्च नृत्तगीतविशारदाः // 16 आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् // 31 दश वर्षसहस्राणि तत्रायुभरतर्षभ / इति श्रीमहाभारते भीष्मपर्वणि कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः // 17 अष्टमोऽध्यायः // 8 // दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु / सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः // 18 धृतराष्ट्र उवाच / सर्वकामफलः पुण्यः सिद्धचारणसेवितः / वर्षाणां चैव नामानि पर्वतानां च संजय / तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः // आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः // 1 योजनानां सहस्रं च शतं च भरतर्षभ / संजय उवाच / उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर // 20 दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु / अरत्नीनां सहस्रं च शतानि दश पञ्च च / वर्ष रमणकं नाम जायन्ते तत्र मानवाः // 2 परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् // 21 शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः / पतमानानि तान्युयां कुर्वन्ति विपुलं स्वनम् / रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः // 3 मुश्चन्ति च रसं राजस्तस्मिन्रजतसंनिभम् // 22 दश वर्षसहस्राणि शतानि दश पञ्च च / तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप / जीवन्ति ते महाराज नित्यं मुदितमानसाः // 4 मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् // 23 दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च / पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप / वर्ष हैरण्वतं नाम यत्र हैरण्वती नदी // 5 तस्मिन्फलरसे पीते न जरा बाधते च तान् // 24 यक्षानुगा महाराज धनिनः प्रियदर्शनाः / तत्र जाम्बूनदं नाम कनकं देवभूषणम् / महाबलास्तत्र सदा राजन्मुदितमानसाः // 6 तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः // 25 / एकादश सहस्राणि वर्षाणां ते जनाधिप / तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् / आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च // 7 नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ // 26 शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप / तथा माल्यवतः शृङ्गे पूर्व पूर्वान्तगण्डिका / एक मणिमयं तत्र तथैकं रौक्ममद्भुतम् / / 8 योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः // 27 सर्वरत्नमयं चेकं भवनैरुपशोभितम् / महारजतसंकाशा जायन्ते तत्र मानवाः / तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली // 9 ब्रह्मलोकाच्युताः सर्वे सर्वे च ब्रह्मवादिनः // 28 उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप / तपस्तु तप्यमानास्ते भवन्ति र्ध्वरेतसः। वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् // 10 रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् // 29 / न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः / -1139 -