________________ 5. 140.9] उद्योगपर्व [5. 141. 15 आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् / जानन्मां किं महाबाहो संमोहयितुमिच्छसि // 1 न तदा भविता त्रेता न कृतं द्वापरं न च // 9 योऽयं पृथिव्याः कार्येन विनाशः समुपस्थितः / यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम् / / निमित्तं तत्र शकुनिरहं दुःशासनस्तथा / दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे // 10 दुर्योधनश्च नृपतिधृतराष्ट्रसुतोऽभवत् // 2 प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् / असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् / न तदा भविता त्रेता न कृतं द्वापरं न च // 11 पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् // 3 यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ। / राजानो राजपुत्राश्च दुर्योधनवशानुगाः / वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव // 12 रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् // 4 विगाढे शस्त्रसंपाते परवीररथारुजौ / स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन / न तदा भविता त्रेता न कृतं द्वापरं न च // 13 निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः // 5 यदा द्रक्ष्यसि संग्रामे द्रोणं शांतनवं कृपम् / पराजयं धार्तराष्ट्र विजयं च युधिष्ठिरे / सुयोधनं च राजानं सैन्धवं च जयद्रथम् // 14 शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः // 6 युद्धायापततस्तूर्णं वारितान्सव्यसाचिना / प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः / न तदा भविता त्रेता न कृतं द्वापरं न च // 15 शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम // 7 याः कर्ण इतो गत्वा द्रोणं शांतनवं कृपम् / कृत्वा चाङ्गारको वक्र ज्येष्ठायां मधुसूदन / सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः // 16 अनुराधां प्रार्थयते मैत्रं संशमयन्निव // 8 पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः / नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् / निष्पको रसवत्तोयो नात्युष्णशिशिरः सुखः / / 17 विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः // 9 सप्तमाचापि दिवसादमावास्या भविष्यति / सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति / संप्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् // 18 दिवश्वोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः // तथा राजो वदेः सर्वान्ये युद्धायाभ्युपागताः। निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः / यद्वो मनीषितं तद्वै सर्व संपादयामि वः // 19 पानीयं यवसं चापि नाभिनन्दन्ति माधव // 11 राजानो राजपुत्राश्च दुर्योधनवशानुगाः / प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् / प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम्॥२० निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् / / 12 इति श्रीमहाभारते उद्योगपर्वणि अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते / .. चत्वारिंशदधिकशततमोऽध्यायः // 140 // वाजिनां वारणानां च मनुष्याणां च केशव // 13 धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन / संजय उवाच / पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः // 14 केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् / प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते / अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम् / प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् / / 15 म. भा. 134 - 1065 -