________________ 5. 136.8] महाभारते [5. 137.7 कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी। नगरं न यथापूर्व तथा राजनिवेशनम् / मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् // 8 / शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् // 23 प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः। कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् / / रक्षेमां पृथिवीं सर्वा मृत्योदंष्ट्रान्तरं गताम् // 9 त्वय्यायत्तो महाबाहो शमो व्यायाम एव च // 24 ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्शुचिः। न चेत्करिष्यसि वचः सुहृदामरिकर्शन।। तं गच्छ पुरुषव्याघ्र व्यपनीयेह किल्बिषम् // 10 तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् / / 25 दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः / भीमस्य च महानादं नदतः शुष्मिणो रणे। प्रसन्नभृकुटिः श्रीमान्कृता शान्तिः कुलस्य नः // 11 श्रुत्वा स्मासि मे वाक्यं गाण्डीवस्य च निस्वनम्। तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् / यद्येतदपसव्यं ते भविष्यति वचो मम // 26 अभिवादय राजानं यथापूर्वमरिंदम / / 12 / इति श्रीमहाभारते उद्योगपर्वणि अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः। षट्त्रिंशदधिकशततमोऽध्यायः // 136 // प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः // 13 137 सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः / वैशंपायन उवाच / परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः // 14 एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः / सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः / संहत्य च भ्रुवोर्मध्यं न किंचिद्वथाजहार ह // 1 अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः // 15 तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् / आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि / पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ // 2 तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् // 16 भीष्म उवाच / मुश्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः / शुश्रुषुमनसूयं च ब्रह्मण्यं सत्यसंगरम् / संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव॥१७ प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् // 3 प्रशाधि पृथिवीं कृत्स्नां ततस्त्वं भ्रातृभिः सह / / द्रोण उवाच / समालिङ्गय च हर्षेण नृपा यान्तु परस्परम् // 18 अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् / अश्वत्थाग्नि यथा पुत्रे भूयो मम धनंजये / ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते // 19 बहुमानः परो राजन्संनतिश्च कपिध्वजे // 4 ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः / तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनंजयम् / उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः // 20 क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम् // 5 विशेषत इहास्माकं निमित्तानि विनाशने / यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः / उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव // 21 मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः॥ 6 वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते / | मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः / गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः // 22 / न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः // 7 - 1060 -