________________ 5. 135. 12] उद्योगपर्व [5. 136.7 युक्तमेतन्महाभागे कुले जाते यशस्विनि / जजल्पुर्महदाश्चर्य केशवे परमाद्भुतम् // 25 यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः // 12 प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता / माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ / दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् // 26 विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि // 13 ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः / विक्रमाधिगता ह्याः क्षत्रधर्मेण जीवतः / मन्त्रयामास च तदा कर्णेन सुचिरं सह // 27 मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम // 14 / विसर्जयित्वा राधेयं सर्वयादवनन्दनः / यञ्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी। ततो जवेन महता तूर्णमश्वानचोदयत् // 28 पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति // 15 / ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः / न राज्यहरणं दुःखं द्यूते चापि पराजयः। हया जग्मुर्महावेगा मनोमारुतरंहसः // 29 प्रव्राजनं सुतानां वा न मे तहःखकारणम् // 16 - ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः। यत्तु सा बृहती श्यामा सभायां रुदती तदा। / उच्चैःसूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन् // 30 अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम् // 17 इति श्रीमहाभारते उद्योगपर्वणि स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा / पञ्चत्रिंशदधिकशततमोऽध्यायः॥ 135 // नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती॥१८ तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् / वैशंपायन उवाच। अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर // 19 कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ / विदिती हि तवात्यन्तं क्रुद्वाविव यमान्तकौ / दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् // 1 भीमार्जुनौ नयेतां हि देवानपि परां गतिम् // 20 श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ / तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता / वाक्यमर्थवव्यग्रमुक्तं धर्म्यमनुत्तमम् // 2 दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत / तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् / पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः // 21 / न हि ते जातु शाम्येरन्ते राज्येन कौरव // 3 पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह। क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा / मां च कुशलिनी ब्रूयास्तेषु भूयो जनार्दन / सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव // 4 अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय // 22 कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् / वैशंपायन उवाच / गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च / अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम् / सहायं वासुदेवं च न ऑस्यति युधिष्ठिरः / / 5 निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः / / 23 प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता / ततो विसर्जयामास भीष्मादीन्कुरुपुंगवान् / विराटनगरे पूर्व सर्वे स्म युधि निर्जिताः // 6 आरोप्य च रथे कर्ण प्रायात्सात्यकिना सह // 24 - दानवान्घोरकर्माणो निवातकवचान्युधि / ततः प्रयाते दाशार्हे कुरवः संगता मिथः। | रौद्रमत्रं समाधाय दग्धवानस्त्रवह्निना // 7 - 1059 -