________________ 5. 134.7] महाभारते [5. 135. 11 यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् / नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् / कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय // 7 तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम् // 21 अस्ति नः कोशनिचयो महानविदितस्तव / इति श्रीमहाभारते उद्योगपर्वणि तमहं वेद नान्यस्तमुपसंपादयामि ते // 8 चतुस्त्रिंशदधिकशततमोऽध्यायः // 134 // सन्ति नैकशता भूयः सुहृदस्तव संजय / 135 सुखदुःखसहा वीर शतार्हा अनिवर्तिनः // 9 कुन्त्युवाच / तादृशा हि सहाया वै पुरुषस्य बुभूषतः। अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके / ईषदुजिहतः किंचित्सचिवाः शत्रुकर्शनाः // 10 उपोपविष्टा नारीभिराश्रमे परिवारिता // 1 पुत्र उवाच। अथान्तरिक्षे वागासीदिव्यरूपा मनोरमा। कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः / सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः // 2 तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् // 11 एष जेष्यति संग्रामे कुरून्सर्वान्समागतान् / उदके धूरियं धार्या सर्तव्यं प्रवणे मया। भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति // 3 यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी // 12 पुत्रस्ते पृथिवीं जेता यशश्वास्य दिवस्पृशम् / अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् / हत्वा कुरून्यामजन्ये वासुदेवसहायवान् // 4 किंचित्किंचित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः // 13 पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति / अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् / भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति // 5 उद्यच्छाम्येष शत्रूणां नियमाय जयाय च // 14 तं सत्यसंधं बीभत्सुं सव्यसाचिनमच्युत / . कुन्त्युवाच। यथाहमेवं जानामि बलवन्तं दुरासदम् / सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः / तथा तदस्तु दाशार्ह यथा वागभ्यभाषत // 6 तच्चकार तथा सर्वं यथावदनुशासनम् // 15 धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति / इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् / त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि // 7 राजानं श्रावयेन्मश्री सीदन्तं शत्रुपीडितम् // 16 नाहं तदभ्यसूयामि यथा वागभ्यभाषत / जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा। नमो धर्माय महते धर्मो धारयति प्रजाः // 8 महीं विजयते क्षिप्रं श्रुत्वा शत्रूश्च मर्दति // 17 एतद्धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः / इदं पुंसवनं चैव वीराजननमेव च / यदर्थ क्षत्रिया सूते तस्य कालोऽयमागतः / अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते // 18 न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः // 9 विद्याशूरं तपःशूरं दमशूरं तपस्विनम् / विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति / ब्राहृया श्रिया दीप्यमानं साधुवादेन संमतम् // यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः // 10 अर्चिष्मन्तं बलोपेतं महाभागं महारथम् / सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः। धृष्टवन्तमनाधृष्यं जेतारमपराजितम् // 20 ब्रूया माधव कल्याणी कृष्णां कृष्ण यशस्विनीम् // 11 - 1058 -