________________ 7. 41. 15 ] द्रोणपर्व [7.43.1 पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान् / द्रुपदं पञ्चभिस्तीक्ष्णैर्दशभिश्च शिखण्डिनम् / एको रणे धारयेयं समस्तानिति भारत // 15 केकयान्पञ्चविंशत्या द्रौपदेयांत्रिभित्रिभिः // 8 एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् / युधिष्ठिरं च सप्तत्या ततः शेषानपानुदत् / ददामि ते वरं सौम्य विना पार्थं धनंजयम् / / 16 इषुजालेन महता तदद्भुतमिवाभवत् // 9 धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान् / अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् / एवमस्त्विति देवेशमुक्त्वावुध्यत पार्थिवः // 17 चिच्छेद प्रहसनराजा धर्मपुत्रः प्रतापवान् // 10 स तेन वरदानेन दिव्येनास्त्रबलेन च। . अक्ष्णोनिमेषमात्रेण सोऽन्यदादाय कार्मुकम् / एक: संधारयामास पाण्डवानामनीकिनीम // 18 विव्याध दशभिः पार्थ तांश्चैवान्यांस्त्रिभित्रिभिः // तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् / तस्य तल्लाघवं ज्ञात्वा भीमो भल्लैत्रिभिः पुनः / परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् // 19 धनुर्ध्वजं च छत्रं च क्षितौ क्षिप्रमपातयत् // 12 दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम् / सोऽन्यदादाय बलवान्सज्यं कृत्वा च कार्मुकम् / उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् / / 20 भीमस्यापोथयत्केतुं धनुरश्वांश्च मारिष // 13 इति श्रीमहाभारते द्रोणपर्वणि स हताश्वादवप्लुत्य छिन्नधन्वा रथोत्तमात् / एकचत्वारिंशोऽध्यायः // 41 // सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी // 14 ततस्त्वदीयाः संहृष्टाः साधु साध्विति चुक्रुशुः / संजय उवाच / सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमुत्तमम् // 15 यन्मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् / संक्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा / शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् // 1 तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् // 16 तमहुः सारथेर्वश्याः सैन्धवाः साधुवाहिनः / सौभद्रेण हतैः पूर्वं सोत्तरायुधिभिर्द्विपैः / विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः // 2 पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः॥१७ गन्धर्वनगराकारं विधिवत्कल्पितं रथम् / यतमानास्तु ते वीरा मत्स्यपाञ्चालकेकयाः / तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् // 3 पाण्डवाश्चान्वपद्यन्न प्रत्यैकश्येन सैन्धवम् // 18 श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च। यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः / स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे // 4 तं तं देववरप्राप्त्या सैन्धवः प्रत्यवारयत् // 19 मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् / इति श्रीमहाभारते द्रोणपर्वणि वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् // 5 द्विचत्वारिंशोऽध्यायः // 42 // स विस्फार्य महच्चापं किरन्निषुगणान्बहून् / तत्खण्डं पूरयामास यद्वपदारयदार्जुनिः // 6 संजय उवाच / स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् / सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु / धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः // 7 / सुघोरमभवद्युद्धं त्वदीयानां परैः सह // 1 - 1397 -