________________ 7. 43. 2] महाभारते [7. 44.8 प्रविश्य त्वार्जुनिः सेनां सत्यसंधो दुरासदाम् / अनुकरैः पताकाभिस्तथा सारथिवाजिभिः / व्यक्षोभयत तेजस्वी मकरः सागरं यथा // 2 रथैश्च भग्नै गैश्च हतैः कीर्णाभवन्मही // 17 तं तथा शरवर्षेण क्षोभयन्तमरिंदमम् / निहतैः क्षत्रियैः शूरै नाजनपदेश्वरैः / यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः // 3 जयगृद्धैता भूमिर्दारुणा समपद्यत // 18 तेषां तस्य च संमर्दो दारुणः समपद्यत / दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा / सृजतां शरवर्षाणि प्रसक्तममितौजसाम् // 4 रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत // 19 रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः / काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च।। वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् // 5 धनुषश्च शराणां च तदपश्याम केवलम् / / 20 तस्य विव्याध बलवाशरैरश्वानजिह्मगैः / तं तदा नाशकत्कश्चिञ्चलामभिवीक्षितम। वातायमानैरथ तैरश्वैरपहृतो रणात् // 6 आददानं शोधान्मध्ये सूर्यमिव स्थितम् // 21 तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् / इति श्रीमहाभारते द्रोणपर्वणि रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः // 7 त्रिचत्वारिंशोऽध्यायः॥४३॥ तं सिंहमिव संक्रुद्धं प्रमनन्तं शरैररीन् / आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्रुतम् / / 8 संजय उवाच / सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् / / आददानस्तु शूराणामायूंष्यभवदार्जुनिः। अब्रवीच न मे जीवञ्जीवतो युधि मोक्ष्यसे // 9 अन्तकः सर्वभूतानां प्राणान्काल इवागते // 1 तमयस्मयवर्माणमिषुणा आशुपातिना / स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली। विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ // 10 / अभिमन्युस्तदानीकं लोडयन्बहशोभत // 2 वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुंगवाः / प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः / परिववस्तदा राजंस्तव पौत्रं जिघांसवः // 11 सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् // 3 विस्फारयन्तश्चापानि नानारूपाण्यनेकशः / सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः / तयुद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह // 12 प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् / / 4 तेषां शरान्सेष्वसनाशरीराणि शिरांसि च।। अहं पूर्वमहं पूर्वमिति क्षत्रियपुंगवाः / सकुण्डलानि स्रग्वीणि क्रुद्वश्चिच्छेद फाल्गुनिः / / स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् // 5 सखगाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः। क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् / अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः // 14 जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे // 6 स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः / ये केचन गतास्तस्य समीपमपलायिनः / वर्मभिश्चर्मभिहारैर्मुकुटैइछत्रचामरैः // 15 न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः // 7 अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः / महाग्राहगृहीतेव वातवेगभयार्दिता / अक्षैर्विमथितैश्चभग्नैश्च बहुधा युगैः // 16 समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे // 8 -1398