________________ 5. 160. 1] उद्योगपर्व [5. 160. 24 स दर्पपूर्णो न समीक्षसे त्वसंजय उवाच / मनर्थमात्मन्यपि वर्तमानम् / दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः। तस्मादहं ते प्रथमं समूहे नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत // 1 ___ हन्ता समक्षं कुरुवृद्धमेव // 12 स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः / / सूर्योदये युक्तसेनः प्रतीक्ष्य अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् // 2 ___ध्वजी रथी रक्ष च सत्यसंधम् / स्ववीयं यः समाश्रित्य समाह्वयति वै परान् / अहं हि वः पश्यतां द्वीपमेनं अभीतः पूरयशक्तिं स वै पुरुष उच्यते // 3 रथाद्भीष्मं पातयितास्मि बाणैः // 13 परवीर्यं समाश्रित्य यः समाह्वयते परान् / श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः / क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः // 4 अर्दितं शरजालेन मया दृष्ट्वा पितामहम् // 14 स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः / यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः / खयं कापुरुषो मूढः परांश्च क्षेप्नुमिच्छसि // 5 क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव // 15 यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् / अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् / मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे // 6 सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन // 16 भावस्ते विदितोऽस्माभिर्बुद्धे कुलपांसन / अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा। न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति च // 7 नैष्टर्यस्यावलेपस्य आत्मसंभावनस्य च // 17 यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे / नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च / हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् // 8 अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च // 18 कैतव्य गत्वा भरतान्समेत्य दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च / सुयोधनं धार्तराष्ट्रं ब्रवीहि / द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन // 19 तथेत्याह अर्जुनः सव्यसाची वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप / निशाव्यपाये भविता विमर्दः॥९ आशा ते जीविते मूढ राज्ये वा केन हेतुना // 20 यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते / ... मध्ये कुरूणां हर्षयन्सत्यसंधः / निराशो जीविते राज्ये पुत्रेषु च भविष्यसि // 21 अहं हन्ता पाण्डवानामनीकं भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन / शाल्वेयकांश्चेति ममैष भारः // 10 भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि // 22 हन्यामहं द्रोणमृते हि लोकं न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः / न ते भयं विद्यते पाण्डवेभ्यः / सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति // 23 ततो हि ते लब्धतमं च राज्यं इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च / : , क्षयं गताः पाण्डवाश्चेति भावः // 11 / अनुज्ञातो निववृते पुनरेव यथागतम् // 24 . .भा. 137 - 1089 -