________________ 5. 160. 25] महाभारते [5. 162.8 उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम् / द्रौपदेयांश्च पश्चभ्यस्निगर्नेभ्यः समादिशत् // 8 गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि // 25 वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् / केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः / समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे // 9 दुःशासनं च कर्णं च शकुनि चाभ्यभाषत // 26 एवं विभज्य योधांस्तान्पृथक्च सह चैव ह। . आज्ञापयत राज्ञश्च बलं मित्रबलं तथा। ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् // 10 यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी // 27 धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः / ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः / विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः॥ 11 उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः // 28 यथादिष्टान्यनीकानि पाण्डवानामयोजयत् / . तूर्ण परिययुः सेनां कृत्स्नां कर्णस्य शासनात् / जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे // 12 आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति // 29 इति श्रीमहाभारते उद्योगपर्वणि इति श्रीमहाभारते उद्योगपर्वणि एकषष्टयधिकशततमोऽध्यायः // 161 // . षष्टयधिकशततमोऽध्यायः // 160 // // समाप्तमुलुकयानपर्व // धृतराष्ट्र उवाच / 161 प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय / संजय उवाच। किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः // 1. उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः / हतमेव हि पश्यामि गाङ्गेयं पितरं रणे / सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम् // 1 वासुदेवसहायेन पार्थेन दृढधन्वना // 2 पदातिनी नागवती रथिनीमश्ववृन्दिनीम् / स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम्। चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव // 2 किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः // 3 भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः / सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः / धृष्टद्युम्नवशां दुर्गा सागरस्तिमितोपमाम् // 3 किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः // 4 तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः / वैशंपायन उवाच / द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति // 4 ततस्तत्संजयस्तस्मै सर्वमेव न्यवेदयत् / यथाबलं यथोत्साहं रथिनः समुपादिशत् / यथोक्तं कुरुवृद्धन भीष्मेणामिततेजसा // 5 अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च // 5 संजय उवाच। अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे / सेनापत्यमनुप्राप्य भीष्मः शांतनवो नृप। सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत् // 6 दुर्योधनमुवाचेदं वचनं हर्षयन्निव // 6 शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् / नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये / सहदेवं शकुनये चेकितानं शलाय च // 7 / अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः // 7 धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् / सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु-विविधेषु च / -- 1090 -