________________ 5. 89. 39 ] महाभारते [5. 90.28 ततः क्षत्तानपानानि शुचीनि गुणवन्ति च। न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् / उपाहरदनेकानि केशवाय महात्मने // 39 इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् // 11. तैस्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः / . यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन। वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि // 40 न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः // 12 ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः। अविजानत्सु मूढेषु निर्मर्यादेषु माधव / विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च // 41 न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा // इति श्रीमहाभारते उद्योगपर्वणि सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः / एकोननवतितमोऽध्यायः // 89 // तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव // 14. तेषां समुपविष्टानां सर्वेषां पापचेतसाम् / वैशंपायन उवाच / तव मध्यावतरणं मम कृष्ण न रोचते // 15 तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् / दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम् / नेदं सम्यग्व्यवसितं केशवागमनं तव // 1 प्रतीपं वचनं मध्ये तव कृष्ण न रोचते // 16 अर्थधर्मातिगो मूढः संरम्भी च जनार्दन / / अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः / माननो मानकामश्च वृद्धानां शासनातिगः / / 2 वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति // 1. धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः। बलं बलवदप्यस्य यदि वक्ष्यसि माधव / अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन // 3 त्वय्यस्य महती शङ्का न करिष्यति ते वचः // 1 // कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः / नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः / अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः // 4 इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन // 19 एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः / तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु / त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति // 5 समर्थमपि ते वाक्यमसमर्थ भविष्यति // 20 सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन / मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो कृतार्थ मन्यते बाल आत्मानमविचक्षणः // 6 रथाश्वयुक्तस्य बलस्य मूढः। एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् / दुर्योधनो मन्यते वीतमन्युः धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति // 7 कृत्स्ना मयेयं पृथिवी जितेति // 21 भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे। आशंसते धृतराष्ट्रस्य पुत्रो भूयसी वर्तते वृत्तिं न शमे कुरुते मनः // 8 महाराज्यमसपत्नं पृथिव्याम् / निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन / तस्मिशमः केवलो नोपलभ्यो भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम् // 9 बद्धं सन्तमागतं मन्यतेऽर्थम् // 22 संविच धार्तराष्ट्राणां सर्वेषामेव केशव / पर्यस्तेयं पृथिवी कालपक्का शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः // 10 दुर्योधनार्थे पाण्डवान्यो कामाः। - 1010 -