________________ 5. 90. 23] उद्योगपर्व [5. 91. 19 समागताः सर्वयोधाः पृथिव्यां धर्मकार्य यतशक्त्या न चेच्छनोति मानवः / राजानश्च क्षितिपालैः समेताः / / 23 प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः // 6 सर्वे चैते कृतवैराः पुरस्ता मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन् / त्वया राजानो हृतसाराश्च कृष्ण / न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः // 7 तवोद्वेगात्संश्रिता धार्तराष्ट्रा सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया / / न्सुसंहताः सह कर्णेन वीराः // 24 कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम् // 8 त्यक्तात्मानः सह दुर्योधनेन सेयमापन्महाघोरा कुरुष्वेव समुत्थिता / ___ सृष्टा योद्धं पाण्डवान्सर्वयोधाः। कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः // 9 तेषां मध्ये प्रविशेथा यदि त्वं व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते / ___ न तन्मतं मम दाशार्ह वीर // 25 अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः // 10 तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् / आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन् / कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन // 26 अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् // 11 सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः / तत्समथं शुभं वाक्यं धर्मार्थसहितं हितम् / प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् // 27 धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति / / 12 / या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव / हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च। प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् // 28 पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया // 13 ___इति श्रीमहाभारते उद्योगपर्वणि हिते प्रयतमानं मां शङ्केदुर्योधनो यदि / नवतितमोऽध्यायः // 9 // हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति // 14 ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते / / भगवानुवाच। सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः // 15 यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः / / न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा / यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत् / / 1 शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् // 16 धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते। उभयोः साधयन्नर्थमहमागत इत्युत / तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत् // 2 तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् / / 17 सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम् / मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् / शृणुष्वागमने हेतुं विदुरावहितो भव // 3 न चेदादास्यते बालो दिष्टस्य वशमेष्यति // 18 दौराम्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् / __ अहापयन्पाण्डवार्थं यथावसर्वमेतदहं जानक्षत्तः प्राप्तोऽद्य कौरवान् // 4 च्छमं कुरूणां यदि चाचरेयम् / पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् / पुण्यं च मे स्याच्चरितं महाथ पो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् // 5 मुच्येरंश्च कुरवो मृत्युपाशात् // 19 : - 1011 -