________________ 1. 119. 22] द्रोणपर्व . [7. 120. 18 न तुल्यं वृष्णिभिरिह दृश्यते किंचन प्रभो। ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् / पूतं भव्यं भविष्यच्च बलेन भरतर्षभ / / 22 हयज्ञश्चोदयामास जयद्रथरथं प्रति // 6 / ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः / तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः / न देवासुरगन्धर्वा न यक्षोरगराक्षसाः। त्वरमाणा महाराज सेनामुख्याः समाव्रजन् // 7. जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे // 23 / दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् / ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः / अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः // 8 एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि / / 24 समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् / अर्थवन्तो न चोसिक्ता ब्रह्मण्याः सत्यवादिनः / नेत्राभ्यां क्रोधदीप्ताभ्यां संप्रेक्षन्निर्दहन्निव // 9 समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च // 25 ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् / नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः / अर्जुनं वीक्ष्य संयान्तं जयद्रथरथं प्रति // 10 , तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते / / 26 अयं स वैकर्तन युद्धकालो अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् / विदर्शयस्वात्मबलं महात्मन् / न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप // 27 यथा न वध्येत रणेऽर्जुनेन एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो।। जयद्रथः कर्ण तथा कुरुष्व // 11 कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् // 28 अल्पावशिष्टं दिवसं नृवीर इति श्रीमहाभारते द्रोणपर्वणि विघातयस्वाद्य रिपुं शरौघैः / एकोनविंशत्यधिकशततमोऽध्यायः // 119 // दिनक्षयं प्राप्य नरप्रवीर . 120 ध्रुवं हि नः कर्ण जयो भविष्यति // 12 धृतराष्ट्र उवाच / सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमयं प्रति / तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे। मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् // 13 यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व संजय // 1 अनर्जुनायां च भुवि मुहूर्तमपि मानद / संजय उवाच / जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः॥ 14 भूरिश्रवसि संक्रान्ते परलोकाय भारत / विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् / वासुदेवं महाबाहुरर्जुनः समचूचुदत् // 2 वसुंधरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् // 15 चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः / देवेनोपहतः पार्थो विपरीतश्च मानद / / अस्तमेति महाबाहो त्वरमाणो दिवाकरः // 3 कार्याकार्यमजानन्वै प्रतिज्ञां कृतवान्रणे // 16 एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया। नूनमात्मविनाशाय पाण्डवेन किरीटिना। कार्य संरक्ष्यते चैष कुरुसेनामहारथैः // 4 प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति // 17 नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः। कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः / चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् / / 5 / अनस्तंगत आदित्ये हन्यात्सैन्धवकं नृपम् // 18 -1525