________________ 7. 118. 50] महाभारते [7. 119.21 मौर्हि पूतस्य महाध्वरेषु शूरस्य शौरिद्र्वरो वसुदेवो महायशाः // 7 __यशस्विनो भूरिसहस्रदस्य / धनुष्यनवरः शूरः कार्तवीर्यसमो युधि / मुनेरिवारण्यगतस्य तस्य तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः // 8 न तत्र कश्चिद्वधमभ्यनन्दत् // 50 एतस्मिन्नेव काले तु देवकस्य महात्मनः। सुनीलकेशं वरदस्य तस्य दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे // 9 . शूरस्य पारावतलोहिताक्षम् / तत्र वै देवकी देवीं वसुदेवार्थमाप्तवान्। . अश्वस्य मेध्यस्य शिरो निकृत्तं निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः॥ 10 न्यस्तं हविर्धानमिवोत्तरेण // 51 तां दृष्ट्वा देवकी शौरे रथस्थां पुरुषर्षभः / स तेजसा शस्त्रहतेन पूतो नामृष्यत महातेजाः सोमदत्तः शिनेनृप // 11 ___ महाहवे देहवरं विसृज्य / तयोयुद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् / .. आक्रामदूर्ध्वं वरदो वरा) बाहुयुद्धं सुबलिनोः शक्रप्रहादयोरिव // 12 व्यावृत्य धर्मेण परेण रोदसी // 52 शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः / इति श्रीमहाभारते द्रोणपर्वणि असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः // 13 अष्टादशाधिकशततमोऽध्यायः॥ 198 // मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः / कृपया च पुनस्तेन जीवेति स विसर्जितः // 14 धृतराष्ट्र उवाच / तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष / अजितो द्रोणराधेयविकर्णकृतवर्मभिः / प्रसादयन्महादेवममर्षवशमास्थितः // 15 तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे // 1 तस्य तुष्टो महादेवो वराणां वरदः प्रभुः / स कथं कौरवेयेण समरेष्वनिवारितः / वरेण छन्दयामास स तु वने वरं नृपः // 16 निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः // 2 पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् / संजय उवाच। मध्ये राजसहस्राणां पदा हन्याच्च संयुगे // 17 शृणु राजन्निहोत्पत्ति शैनेयस्य यथा पुरा / तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव / यथा च भूरिश्रवसो यत्र ते संशयो नृप // 3 एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत // 18 अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः / स तेन वरदानेन लब्धवान्भूरिदक्षिणम् / बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः // 4 / न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् // 19 पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः / एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि / नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः // 5 / न हि शक्या रणे जेतुं सात्वता मनुजर्षभ // 20 ययातेर्देवयान्यां तु यदुर्येष्ठोऽभवत्सुतः। लब्धलक्ष्याश्च संग्रामे बहवश्चित्रयोधिनः। यदोरभूदन्ववाये देवमीढ इति श्रुतः॥ 6 देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः / यादवस्तस्य च सुतः शूरत्रैलोक्यसंमतः / स्ववीर्यविजये युक्ता नैते परपरिग्रहाः // 21 -1524