________________ 5. 45.7] महाभारते [5. 45. 25 मधु ईशन्तस्तदा संचरन्ति घोरम् / ये तं श्रयेयुरमृतास्ते भवन्ति / योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 7 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 17 तदर्धमासं पिबति संचित्य भ्रमरो मधु / गृहन्ति सर्पा इव गहराणि ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् / स्वशिक्षया स्वेन वृत्तेन माः / . योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 8 तेषु प्रमुह्यन्ति जना विमूढा हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः / यथाध्वानं मोहयन्ते भयाय / ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् / योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 18 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 9 सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः। .. पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे। __ सत्यानृते सत्यसमानबन्धने हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते / सतश्च योनिरसतश्चैक एव / योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 10 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 19 तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा / न साधुना नोत असाधुना वा तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः॥११ समानमेतदृश्यते मानुषेषु / सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः / समानमेतदमृतस्य विद्या- . योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 12 देवंयुक्तो मधु तद्वै परीप्सेत् / . .. अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 20 आदित्यो गिरते चन्द्रमादित्यं गिरते परः। नास्यातिवादा हृदयं तापयन्ति योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 13 नानधीतं नाहुतमग्निहोत्रम् / एकं पादं नोरिक्षपति सलिलाद्धंस उच्चरन् / मनो ब्राह्मी लघुतामादधीत तं चेत्सततमृत्विजं न मृत्यु मृतं भवेत् / प्रज्ञानमस्य नाम धीरा लभन्ते। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 14 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 21 एवं देवो महात्मा स पावकं पुरुषो गिरन् / एवं यः सर्वभूतेषु आत्मानमनुपश्यति / यो वै तं पुरुष वेद तस्येहात्मा न रिष्यते / अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् // 22 योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 15 यथोदपाने महति सर्वतः संप्लुतोदके / यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् / / एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः // 23 मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः / अङ्गुष्ठमात्रः पुरुषो महात्मा योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् // 16 न दृश्यतेऽसौ हृदये निविष्टः / न दर्शने तिष्ठति रूपमस्य अजश्चरो दिवारात्रमतन्द्रितश्च पश्यन्ति चैनं सुविशुद्धसत्त्वाः / स तं मत्वा कविरास्ते प्रसन्नः // 24 हितो मनीषी मनसाभिपश्ये अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः / -952 -