________________ 5. 45. 25 ] उद्योगपर्व [5. 47.2 आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च // 25 विविशुस्तां सभां राजन्सुराः शक्रसदो यथा // 9 पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत। आविशद्भिस्तदा राजशूरैः परिघबाहुभिः / ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् // 26 शुशुभे सा सभा राजन्सिहैरिव गिरेगुहा // 10 आत्मैव स्थानं मम जन्म चात्मा ते प्रविश्य महेष्वासाः सभां समितिशोभनाः। वेदप्रोक्तोऽहमजरप्रतिष्ठः // 27 आसनानि महार्हाणि भेजिरे सूर्यवर्चसः / / 11 अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि / आसनस्थेषु सर्वेषु तेषु राजसु भारत / पितरं सर्वभूतानां पुष्करे निहितं विदुः // 28 द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् // 12 इति श्रीमहाभारते उद्योगपणि / अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति / पञ्चचत्वारिंशोऽध्यायः // 45 // दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः // 13 // समाप्तं सनत्सुजातपर्व // उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली / प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः // 14 वैशंपायन उवाच / संजय उवाच / एवं सनत्सुजातेन विदुरेण च धीमता। प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः / साधं कथयतो राज्ञः सा व्यतीयाय शर्वरी // 1 // यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः // 15 तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते। अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत् / सभामाविविशुद्धष्टाः सूतस्योपदिदृक्षया / 2 यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः // 16 शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम् / यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः / धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् // 3 अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः // 17 सुधावदातां विस्तीर्णा कनकाजिरभूषिताम् / इति श्रीमहाभारते उद्योगपर्वणि चन्द्रप्रभा सुरुचिरां सिक्तां परमवारिणा // 4 षट्चत्वारिंशोऽध्यायः // 46 // रुचिरैरासनैः स्तीणां काञ्चनैरवैरपि / अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः // 5 धृतराष्ट्र उवाच / मीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः / / पृच्छामि त्वां संजय राजमध्ये अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्निकः // 6 किमब्रवीद्वाक्यमदीनसत्त्वः / विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः / धनंजयस्तात युधां प्रणेता सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ / दुरात्मनां जीवितच्छिन्महात्मा // 1 धृतराष्ट्र पुरस्कृत्य विविशुस्तां सभां शुभाम् // 7 संजय उवाच / दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः / दुर्योधनो वाचमिमां शृणोतु दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः // 8 __यदब्रवीदर्जुनो योत्स्यमानः / इरुराजं पुरस्कृत्य दुर्योधनममर्षणम् / युधिष्ठिरस्यानुमते महात्मा अ. भा. 120 -953 - 47