________________ 5. 141. 44 ] उद्योगपर्व [5. 142. 22 अनयो नयसंकाशो हृदयान्नापसर्पति // 44 येषां तेषामयं धर्मः सानुबन्धो भविष्यति // 7 कर्ण उवाच / ह्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत् / अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् / असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः // 8 समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् // 45 ततः कुरूणामनयो भविता वीरनाशनः / अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम् / चिन्तयन्न लभे निद्रामहःसु च निशासु च // 9 तत्रेदानी समेष्यामः पुनः सार्धं त्वयानघ / / 46 श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् / संजय उवाच। अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह // 10 इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् / धिगस्त्वर्थं यत्कृतेऽयं महाज्ञातिवधे क्षयः / विसर्जितः केशवेन रथोपस्थादवातरत् // 47 वय॑ते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः // 11 ततः स्वरथमास्थाय जाम्बूनदविभूषितम् / पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः / सहास्माभिर्निववृते राधेयो दीनमानसः // 48 . भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् // 12 ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः / पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् / पुनरुच्चारयन्वाणी याहि याहीति सारथिम् // 49 अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः // 13 इति श्रीमहाभारते उद्योगपर्वणि पितामहः शांतनव आचार्यश्च युधां पतिः / . एकचत्वारिंशदधिकशततमोऽध्यायः // 141 // कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम // 14 142 नाचार्यः कामवाशिष्योणो युध्येत जातुचित् / ... वैशंपायन उवाच / पाण्डवेषु कथं हादं कुर्यान्न च पितामहः // 15 असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते / / अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः / अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् // 1 मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् // 16 जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे। महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः / क्रोशतो न च गृहीते वचनं मे सुयोधनः // 2 कर्णः सदा पाण्डवानां तन्मे दहति सांप्रतम् // 17 उपपन्नो ह्यसौ राजा चेदिपाश्चालकेकयैः। आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति / भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि // 3 प्रसादयितुमासाद्य दर्शयन्ती यथातथम् // 18 उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः। तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ / काङ्कते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा // 4 आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि // 19 राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति / साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता / मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते // 5 चिन्तयन्ती बहुविधं हृदयेन विदृयता / 20 जयद्रथस्य कर्णस्य तथा दुःशासनस्य च / बलाबलं च मत्राणां ब्राह्मणस्य च वाग्बलम् / सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते // 6 स्त्रीभावाद्वालभावाच चिन्तयन्ती पुनः पुनः // 21 अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् / / धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा / - 1067 -