________________ 5. 29. 1] उद्योगपर्व [5. 29. 14 .. मिच्छाम्यहं भूतिमेषां प्रियं च / न्मोघं तस्य लपितं दुर्बलस्य // 7 तथा राज्ञो धृतराष्ट्रस्य सूत कर्मणामी भान्ति देवाः परत्र सदाशंसे बहुपुत्रस्य वृद्धिम् // 1 कर्मणैवेह प्लवते मातरिश्वा। कामो हि मे संजय नित्यमेव अहोरात्रे विदधत्कर्मणैव ... नान्यद्ब्रयां तान्प्रति शाम्यतेति / ___ अतन्द्रितो नित्यमुदेति सूर्यः // 8 राज्ञश्च हि प्रियमेतच्छृणोमि मासार्धमासानथ नक्षत्रयोगामन्ये चैतत्पाण्डवानां समर्थम् // 2 नतन्द्रितश्चन्द्रमा अभ्युपैति / सुदुष्करश्चात्र शमो हि नूनं अतन्द्रितो दहते जातवेदाः प्रदर्शितः संजय पाण्डवेन / समिध्यमानः कर्म कुर्वन्प्रजाभ्यः // 9 यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः अतन्द्रिता भारमिमं महान्तं कस्मादेषां कलहो नात्र मूछेत् // 3 ___ बिभर्ति देवी पृथिवी बलेन / 'तत्त्वं धर्म विचरन्संजयेह अतन्द्रिताः शीघ्रमपो वहन्ति ___ मत्तश्च जानासि युधिष्ठिराच्च / __ संतर्पयन्त्यः सर्वभूतानि नद्यः // 10 अथो कस्मात्संजय पाण्डवस्य अतन्द्रितो वर्षति भूरितेजाः . उत्साहिनः पूरयतः स्वकर्म। संनादयन्नन्तरिक्षं दिवं च / यथाख्यातमावसतः कुटुम्बं अतन्द्रितो ब्रह्मचर्य चचार पुराकल्पात्साधु विलोपमात्थ // 4 श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् // 11 अस्मिन्विधौ वर्तमाने यथाव हित्वा सुखं मनसश्च प्रियाणि दुच्चावचा मतयो ब्राह्मणानाम् / तेन शक्रः कर्मणा श्रेष्ठयमाप। कर्मणाहुः सिद्धिमेके परत्र सत्यं धर्म पालयन्नप्रमत्तो हित्वा कर्म विद्यया सिद्धिमेके / दमं तितिक्षां समतां प्रियं च / नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये एतानि सर्वाण्युपसेवमानो द्विद्वानपीह विदितं ब्राह्मणानाम् // 5 देवराज्यं मघवान्प्राप मुख्यम् // 12 या वै विद्याः साधयन्तीह कर्म बृहस्पतिर्ब्रह्मचर्य चचार तासां फलं विद्यते नेतरासाम् / समाहितः संशितात्मा यथावत् / तत्रेह वै दृष्टफलं तु कर्म हित्वा सुखं प्रतिरुध्येन्द्रियाणि पीत्वोदक शाम्यति तृष्णयार्तः // 6 तेन देवानामगमगौरवं सः // 13 सोऽयं विधिर्विहितः कर्मणैव नक्षत्राणि कर्मणामुत्र भान्ति तद्वर्तते संजय तत्र कर्म / रुद्रादित्या वसवोऽथापि विश्वे / तत्र योऽन्यत्कर्मणः साधु मन्ये यमो राजा वैश्रवणः कुबेरो -913 - भा,११५