________________ 5. 28. 1] महाभारते [5. 29.1 द्धर्मों वरः कर्मणां यत्त्वमात्थ / नाधर्मतः संजय कामये तत् // 8 ज्ञात्वा तु मां संजय गर्हयेस्त्वं धर्मेश्वरः कुशलो नीतिमांश्चायदि धर्म यद्यधर्म चरामि // 1 प्युपासिता ब्राह्मणानां मनीषी। यत्राधर्मो धर्मरूपाणि बिभ्र नानाविधांश्चैव महाबलांश्च द्धर्मः कृत्स्नो दृश्यतेऽधर्मरूपः / राजन्यभोजाननुशास्ति कृष्णः // 9 तथा धर्मो धारयन्धर्मरूपं यदि ह्यहं विसृजन्स्यामगर्यो विद्वांसस्तं संप्रपश्यन्ति बुद्ध्या // 2 ___ युध्यमानो यदि जह्यां स्वधर्मम् / एवमेतावापदि लिङ्गमेत महायशाः केशवस्तद्रवीतु द्धर्माधर्मों वृत्तिनित्यौ भजेताम् / __ वासुदेवस्तूभयोरर्थकामः // 10 आद्यं लिङ्गं यस्य तस्य प्रमाण शैनेया हि चैत्रकाश्चान्धकाश्च .. मापद्धर्म संजय तं निबोध // 3 वार्ष्णेयभोजाः कौकुराः सृञ्जयाश्च / लुप्तायां तु प्रकृतौ येन कर्म उपासीना वासुदेवस्य बुद्धिं निष्पादयेत्तत्परीप्सेद्विहीनः। निगृह्य शत्रून्सुहृदो नन्दयन्ति // 11 प्रकृतिस्थश्चापदि वर्तमान वृष्ण्यन्धका घुग्रसेनादयो वै उभौ गौँ भवतः संजयैतौ // 4 कृष्णप्रणीताः सर्व एवेन्द्रकल्पाः / अविलोपमिच्छतां ब्राह्मणानां मनस्विनः सत्यपराक्रमाश्च प्रायश्चित्तं विहितं यद्विधात्रा। महाबला यांदवा भोगवन्तः // 12 आपद्यथाकर्मसु वर्तमाना काश्यो बभ्रुः श्रियमुत्तमां गतो न्विकर्मस्थान्संजय गर्हयेत // 5 लब्ध्वा कृष्णं भ्रातरमीशितारम् / मनीषिणां तत्त्वविच्छेदनाय यस्मै कामान्वर्षति वासुदेवो _ विधीयते सत्सु वृत्तिः सदैव / ___ ग्रीष्मात्यये मेघ इव प्रजाभ्यः // 13 अब्राह्मणाः सन्ति तु ये न वैद्याः ईदृशोऽयं केशवस्तात भूयो सर्वोच्छेदं साधु मन्येत तेभ्यः // 6 / विद्मो ह्येनं कर्मणां निश्चयज्ञम् / तदर्था न पितरो ये च पूर्वे प्रियश्च नः साधुतमश्च कृष्णो पितामहा ये च तेभ्यः परेऽन्ये / नातिक्रमे वचनं केशवस्य // 14 प्रज्ञैषिणो ये च हि कर्म चक्रु इति श्रीमहाभारते उद्योगपर्वणि नास्त्यन्ततो नास्ति नास्तीति मन्ये // 7 अष्टाविंशोऽध्यायः॥२८॥ यत्किंचिदेतद्वित्तमस्यां पृथिव्यां 29 यद्देवानां त्रिदशानां परत्र। वासुदेव उवाच। प्राजापत्यं त्रिदिवं ब्रह्मलोकं अविनाशं संजय पाण्डवाना- . - 912 -