________________ 7. 4. 15 ] महाभारते [7. 5. 25 कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम् / तं वयं सहिताः सर्वे प्रकरिष्याम मारिष // 11 क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि / कर्ण उवाच। धनुःशब्दैश्च विविधैः कुरवः समपूजयन् // 15 सर्व एव महात्मान इमे पुरुषसत्तमाः / इति श्रीमहाभारते द्रोणपर्वणि सेनापतित्वमर्हन्ति नात्र कार्या विचारणा // 12 चतुर्थोऽध्यायः // 4 // कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः / युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः // 13 संजय उवाच / युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः / रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् / . एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः // 11 हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् // 1 . अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि / सनाथमिदमत्यर्थं भवता पालितं बलम् / शेषा विमनसो व्यक्तं न योत्स्यन्ते हि मारत॥१५ मन्ये किं तु समर्थं यद्धितं तत्संप्रधार्यताम् // 2 अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः / कर्ण उवाच / युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः // 16 अहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप। को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे। यथा चार्थपतिः कृत्यं पश्यते न तथेतरः // 3 सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात्॥१॥ ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर / न च स ह्यस्ति ते योधः सर्वराजसु भारत / नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम // 4 यो द्रोणं समरे यान्तं नानुयास्यति संयुगे // 18 दुर्योधन उवाच / एष सेनाप्रणेतृणामेषं शस्त्रभृतामपि / भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च / एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते // 19 श्रुतेन च सुसंपन्नः सर्वैर्योधगुणैस्तथा // 5 एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु / तेनातियशसा कर्ण नता शत्रुगणान्मम / जिगीषन्तोऽसुरान्संख्ये कार्तिकेयमिवामराः // 20 सुयुद्धेन दशाहानि पालिताः स्मो महात्मना // 6 - संजय उवाच / तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् / कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा / कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् // 7 सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् // 21 न ऋते नायक सेना मुहूर्तमपि तिष्ठति।। वर्णश्रेष्ठयात्कुलोत्पत्त्या श्रुतेन वयसा धिया / आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले // 8 वीर्यादाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाजयात् // 22 यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा। तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि / द्रवेद्यथेष्टं तद्वत्स्याहते सेनापतिं बलम् // 9 युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते // 23 स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु / स भवान्पातु नः सर्वान्विबुधानिव वासवः / पश्य सेनापतिं युक्तमनु शांतनवादिह // 10 भवन्नेत्राः पराओतुमिच्छामो द्विजसत्तम // 24 यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे। रुद्राणामिव कापाली वसूनामिव पावकः / -1342 -