________________ 7. 3. 11] द्रोणपर्व [7. 4. 14 विसैषिणा। नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम // 11 बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् / संजय उवाच / योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि // 12 तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः / अद्यप्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम् / देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः // 1 पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् // 13 समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः / अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः / सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा // 2 कुरवः संत्रसिष्यन्ति वज्रपाणेरिवासुराः // 14 पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव / अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः / बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः // 3 . वासयिष्यति संग्रामे कुरुनन्यांश्च पार्थिवान् / / 15 स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा / समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् / कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया // 4 : धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः।।१६ गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः। येन येन प्रसरतो वाय्वग्नी सहितौ वने / अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया // 5 तेन तेन प्रदहतो भगवन्तौ यदिच्छतः / / 17 हिमवदुर्गनिलयाः किराता रणकर्कशाः / यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः / दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा // 6 तत्र तत्र च संग्रामे दुर्योधनहितैषिणा / यथा वायुनरव्याघ्र तथा कृष्णो न संशयः॥ 18 बहवश्च जिता वीरास्त्वया कर्ण महौजसा // 7 . नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च। यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः / श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत॥१९ तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव / / 8 / कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः / शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः / शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर- पार्थिवाः // अनुशाधि कुरून्संख्ये धत्स्व दुर्योधने जयम् // 9 को ह्यर्जुनं रणे योद्धं त्वदन्यः पार्थिवोऽर्हति / भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा। : यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः // 21 तवापि धर्मतः सर्वे यथा तस्य वयं तथा / / 10 अमानुषश्च संग्रामरूयम्बकेन च धीमतः। यौनात्संबन्धकाल्लोके विशिष्टं संगतं सताम् / तस्माञ्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः // 22 सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः // 11 . तमद्याहं पाण्डवं युद्धशौण्ड स सत्यसंगरो भूत्वा ममेदमिति निश्चितम् / / ममृष्यमाणो भवतानुशिष्टः / कुरूणां पालय बलं यथा दुर्योधनस्तथा // 12 : आशीविषं दृष्टिहरं सुघोर इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च / मियां पुरस्कृत्य वधं जयं वा // 23 ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति // 13 इति श्रीमहाभारते द्रोणपर्वणि सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् / . तृतीयोऽध्यायः // 3 // व्यूढप्रहरणोरकं सैन्यं तत्समबृहयत् // 14 / - 1341 -