________________ 7. 19. 34 ] महाभारते [7. 19.4 अनुमानेन संज्ञाभियुद्धं तत्समवर्तत // 34 पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः // 49 चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु / तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः / तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे // 35 आहता सहसा भूमिश्चकम्पे च ननाद च // 50 तत्प्रकीर्णपताकानां रथवारणवाजिनाम् / सादितैः सगजारोहैः सपताकैः समन्ततः / बलाकाशबलाभ्राभं ददृशे रूपमाहवे // 36 / मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः // 51 नरानेव नरा जनुरुदग्राश्च हया हयान् / गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे / रथांश्च रथिनो जनुर्वारणा वरवारणान् // 37 रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः // 52 समुच्छितपताकानां गजानां परमद्विपैः / क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः / / क्षणेन तुमुलो घोरः संग्रामः समवर्तत // 38 . परान्स्वांश्चापि मृद्गन्तः परिपेतुर्दिशोर्दश / / 53 तेषां संसक्तगात्राणां कर्षतामितरेतरम् / गजाश्वरथसंघानां शरीरौघसमावृता / / " दन्तसंघातसंघर्षात्सधूमोऽग्निरजायत // 39 बभूव पृथिवी राजन्मांसशोणितकर्दमा // 54 विप्रकीर्णपताकास्ते विषाणजनिताग्नयः / प्रमथ्य च विषाणाप्रैः समुत्क्षिप्य च वारणैः / बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः // 40 सचक्राश्च विचक्राश्च स्थैरेव महारथाः / / 55 विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः / रथाश्च रथिभिहीना निर्मनुष्याश्च वाजिनः / संबभूव मही कीर्णा मेघैद्यौरिव शारदी // 41 हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः // 56 तेषामाहन्यमानानां बाणतोमरवृष्टिभिः / जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा। वारणानां रवो जज्ञे मेघानामिव संप्लवे // 42 इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किंचन // 57 तोमराभिहताः केचिद्बाणैश्च परमद्विपाः / आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे / वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन // 43 दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः // 58 विषाणाभिहताश्चापि केचित्तत्र गजा गजैः / शोणितैः सिच्यमानानि, वस्त्राणि कवचानि च। चक्रुरार्तस्वरं घोरमुत्पातजलदा इव // 44 छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत / / 59 प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः / हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः / उन्मथ्य पुनराजगुः प्रेरिताः परमाङ्कुशैः // 45 संवृताः पुनरावृत्ता बहुधा रथनेमिभिः / / 60 महामात्रा महामात्रैस्ताडिताः शरतोमरैः।। स गजौघमहावेगः परासुनरशैवलः / 'गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः // 46 रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः // 61 निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः / तं वाहनमहानौभिर्योधा जयधनैषिणः / 'छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम् // 47 अवगाह्यावमजन्तो नैव मोहं प्रचक्रिरे // 62 हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः / शरवोभिवृष्टेषु योधेष्वजितलक्ष्मसु / दिशो जग्मुर्महानागाः केचिदेकचरा इव // 48 / न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः // 63 ताडितास्ताड्यमानाश्च तोमरटिंपरश्वधैः / | वर्तमाने तथा युद्धे घोररूपे भयंकरे / -1366 -