________________ 7. 164. 134 ] द्रोणपर्व [7. 165.1 निजघान शरैोणः क्रुद्धः सत्यपराक्रमः // 134 | खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स द्विजः॥१४९ तां दृष्ट्वा तु नरव्याघ्रो द्रोणेन निहतां शरैः। ते तु वैतस्तिका नाम शरा ह्यासन्नघातिनः / विमलं खड्गमादत्त शतचन्द्रं च भानुमत् / / 135 निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः॥१५० असंशयं तथाभूते पाश्चाल्यः साध्वमन्यत / शारद्वतस्य पार्थस्य द्रौणेवैकर्तनस्य च / वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः // 136 प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च ते शराः // 151 ततः स्वरथनीडस्थः स्वरथस्य रथेषया / अथास्येषू समाधत्त दृढं परमसंशितम् / / अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् // 137 अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम् // 152 चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः / तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुंगवः / इयेष वक्षो भेत्तुं च भारद्वाजस्य संयुगे // 138 पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः / सोऽतिष्ठयुगमध्ये वै युगसनहनेषु च / प्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् // 153 शोणानां जघनार्थेषु तत्सैन्याः समपूजयन् // 139 चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् / तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः / द्रोणकर्णान्तरगतं कृपस्यापि च भारत / नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् / / 140 अपश्येतां महात्मानौ विष्वक्सेनधनंजयौ // 154 क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः। अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति / तद्वदासीदभीसारो द्रोणं प्रार्थयतो रणे // 141 दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् / तस्याश्वान्रथशक्त्यासौ तदा क्रुद्धः पराक्रमी। अभिपत्य ततः सेनां विष्वक्सेनधनंजयौ / 155 सर्वानेकैकशो द्रोणः कपोताभानजीघनत् // 142 धनंजयस्ततः कृष्णमब्रवीत्पश्य केशव / ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः / आचार्यवरमुख्यानां मध्ये क्रीडन्मधूद्वहः // 156 शोणाश्च पर्यमुच्यन्त रथबन्धाद्विशां पते // 143 आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः / तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः / माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम्।।१५७ नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः // 144 यच्छिक्षयानुद्धतः सन्रणे चरति सात्यकिः / विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः / महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः // 158 द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् // 145 / तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः / सस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः।। अजय्यं समरे दृष्ट्वा साधु साध्विति सात्वतम् / यथा रूपं परं विष्णोर्हिरण्यकशिपोर्वधे // 146 . योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् // 159 सोऽचरद्विविधान्मार्गान्प्रकारानेकविंशतिम् / / इति श्रीमहाभारते द्रोणपर्वणि भ्रान्तमुद्धान्तमाविद्धमाप्लुतं प्रसृतं सृतम् // 147 चतुःषष्टयधिकशततमोऽध्यायः॥ 164 // परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् / 165 संपातं समुदीर्णं च दर्शयामास पार्षतः // 148 संजय उवाच / ततः शरसहस्रेण शतचन्द्रमपातयत् / करमायोधनं जज्ञे तस्मिन्राजसमागमे / - 1618.