________________ 6. 86. 54] महाभारते [6. 86.82 तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ / ततो बहुविधैर्नागेश्छादयामास राक्षसम् // 67 संग्रामे व्यवतिष्ठतां यथा वै वृत्रवासवौ // 54 . छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुंगवः। . आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् / सौपर्ण रूपमास्थाय भक्षयामास पन्नगान् // 68 इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः // 55 मायया भक्षिते तस्मिन्नन्वये तस्य मातृके / समभ्याशगतस्याजौ तस्य खड्नेन दुर्मतेः / विमोहितमिरावन्तमसिना राक्षसोऽवधीत् // 69 चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम् // 56 सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् / स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् / इरावतः शिरो रक्षः पातयामास भूतले // 70 इरावन्तमभिक्रुद्धं मोहयन्निव मायया // 57 तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे / ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् / विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः // 71 विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः / तस्मिन्महति संग्रामे तादृशे भैरवे पुनः / . चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः // 58 महान्व्यतिकरो घोरः सेनयोः समपद्यत // 72 तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः / हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः / संबभूव महाराज समवाप च यौवनम् // 59 रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः // 73 माया हि सहजा तेषां वयो रूपं च कामजम् / तथा पत्तिरथौघाश्च हयाश्च बहवो रणे। एवं तद्राक्षसस्याङ्ग छिन्नं छिन्नं व्यरोहत // 60 रथिभिनिहता राजंस्तव तेषां च संकुले // 74 इरावानपि संक्रुद्धो राक्षसं तं महाबलम् / अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् / परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः / / 61 जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः / / 75 स तेन बलिना वीरश्छिद्यमान इव द्रुमः / / तथैव तावका राजन्सृञ्जयाश्च महाबलाः। . राक्षसो व्यनदद्बोरं स शब्दस्तुमुलोऽभवत् // 62 जुह्वतः समरे प्राणान्निजनुरितरेतरम् // 76 परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु / मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः / ततश्चक्रोध बलवांश्चक्रे वेगं च संयुगे // 63 बाहुभिः समयुध्यन्त समवेताः परस्परम् / / 77 आर्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् / तथा मर्मातिगैर्भीष्मो निजघान महारथान् / कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे / कम्पयन्समरे सेनां पाण्डवानां महाबलः // 78 संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् // 64 तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः / तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः / दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा // 79 इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे // 65 तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् / तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः / अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् // 80 योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् // 66 तथैव भीमसेनस्य पार्षतस्य च भारत / स नागैर्बहुशो राजन्सर्वतः संवृतो रणे / रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः / / 81 दधार सुमहद्रूपमनन्त इव भोगवान् / दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् / - 1272 -