________________ _5. 188. 14 ] उद्योगपर्व [5. 190.1 यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति / न तदन्यद्धि भविता भवितव्यं हि तत्तथा // 8; भविष्यसि पुमान्पश्चात्कस्माञ्चित्कालपर्ययात् // 14 ततः सा नियता भूत्वा ऋतुकाले मनस्विनी। एवमुक्त्वा महातेजाः कपर्दी वृषभध्वजः / पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह // 9 ; पश्यतामेव विप्राणां तत्रैवान्तरधीयत // 15 लेभे गर्भ यथाकालं विधिदृष्टेन हेतुना। ततः सा पश्यतां तेषां महर्षीणामनिन्दिता / पार्षतात्सा महीपाल यथा मां नारदोऽब्रवीत् // 10 समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी / / 16 ततो दधार तं गर्भ देवी राजीवलोचना। .. चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् / तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन / / प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा // 17 पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा // 11 उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् / अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः। ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् / / 18 कन्यां प्रवररूपां तां प्राजायत नराधिप // 12 इति श्रीमहाभारते उद्योगपर्वणि अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी / ___ अष्टाशीत्यधिकशततमोऽध्यायः // 188 // ख्यापयामास राजेन्द्र पुत्रो जातो ममेति वै // 13 ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप। दुर्योधन उवाच / पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् // 14; कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा / रक्षणं चैव मत्रस्य महिषी द्रुपदस्य सा। पुरुषोऽभवद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह // 1 चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत / भीष्म उवाच / न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात् // 15 भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः / श्रद्दधानो हि तद्वाक्यं देवस्याद्भुततेजसः / महिषी दयिता ह्यासीदपुत्रा च विशां पते // 2 छादयामास तां कन्यां पुमानिति च सोऽब्रवीत् / / एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः / जातकर्माणि सर्वाणि कारयामास पार्थिवः / अपत्यार्थ महाराज तोषयामास शंकरम् // 3 पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः // 17 अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः / अहमेकस्तु चारेण वचनान्नारदस्य च।... लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन् // 4 ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा // 18 भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया / इति श्रीमहाभारते उद्योगपर्वणि इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति // 5 . एकोननवत्यधिकशततमोऽध्यायः // 189 // निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत् / 190 स तु गत्वा च नगरं भार्यामिदमुवाच ह // 6 भीष्म उवाच / कृतो यत्नो मया देवि पुत्रार्थे तपसा महान् / चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत् / . कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शंभुना॥ ततो लेख्यादिषु तथा शिल्पेषु च परं गता। पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः। इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह // 1 - 1119 -