________________ 7. 152. 25 ] द्रोणपर्व [7. 153. 4 तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् / . जघान मिषतः संख्ये भीमसेनस्य भारत // 39 अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् // 25 सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः / तं भीमसेनः समरे तीक्ष्णाप्रैरक्षिणोच्छरैः। तस्मै गुवीं गदां घोरां स विनद्योत्ससर्ज ह॥४० अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे। ततस्ता भीमनिर्घोषामापतन्ती महागदाम् / चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् // 26 गदया राक्षसो घोरो निजघान ननाद च // 41 स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः / तदृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् / गदां चिक्षेप वेगेन वज्रपातोपमा तदा // 27 भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् // 42 तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः / तयोः समभवद्युद्धं तुमुलं नररक्षसोः / गदया ताडयामास सा गदा भीममाव्रजत् / / 28 गदानिपातसंहादैर्भुवं कम्पयतो शम् // 43 स राक्षसेन्द्रं कौन्तेयः शरवरवाकिरत् / गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् / तानप्यस्याकरोन्मोघाराक्षसो निशितैः शरैः॥२९ मुष्टिभिर्वज्रसंहादैरन्योन्यमभिजघ्नतुः // 44 . ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः / रथचक्रैर्युगैरभैरधिष्ठानैरुपस्करैः। शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् // 30 यथासन्नमुपादाय निजघ्नतुरमर्षणौ // 45 पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः / तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् / न शान्ति लेभिरे तत्र राक्षसैर्धशपीडिताः // 31 मत्ताविव महानागावकृष्येतां पुनः पुनः // 46 तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे। तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः / अब्रवीत्पुरुषश्रेष्ठो धनंजयमिदं वचः // 32 स भीमसेनरक्षार्थ हैडिम्बं प्रत्यचोदयत् // 47 पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम् / इति श्रीमहाभारते द्रोणपर्वणि पदवीमस्य गच्छ त्वं मा विचारय पाण्डव // 33 . द्विपञ्चाशदधिकशततमोऽध्यायः // 152 // धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ। सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः // 34 संजय उवाच / नकुलः सहदेवश्च युयुधानश्च वीर्यवान् / संप्रेक्ष्य समरे भीमं रक्षसा प्रस्तमन्तिकात् / इतराराक्षसान्ध्रन्तु शासनात्तव पाण्डव // 35 वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा // 1 त्वमपीमां महाबाहो चमू द्रोणपुरस्कृताम् / पश्य भीमं महाबाहो रक्षसा प्रस्तमन्तिकात् / वारयस्व नरव्याघ्र महद्धि भयमागतम् // 36 पश्यतां सर्वसैन्यानां तव चैव महाद्युते // 2 एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः / स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् / जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे // 37 जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि // 3 अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः / स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् / धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् // 38 / युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः। हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः / तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः // 4 - 1587 -