________________ 7. 151. 20] महाभारते [7. 152. 24 रथेन तेनानलवर्चसा च पश्यैतान्पार्थिवाशूरान्निहतान्भमसेनिना। विद्रावयन्पाण्डववाहिनीं ताम् / नानाशस्त्रैरभिहतान्पादपानिव दन्तिना // 10 रराज संख्ये परिवर्तमानो तवैष भागः समरे राजमध्ये मया कृतः। , विद्यन्माली मेघ इवान्तरिक्षे॥ 20 तवैवानुमते वीर तं विक्रम्य निबर्हय // 11 . ते चापि सर्वे प्रवरा नरेन्द्रा पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः / महाबला वर्मिणश्चर्मिणश्च / मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः // 12 हर्षान्विता युयुधुस्तत्र राज एवमुक्तः स राज्ञा तु राक्षसस्तीवविक्रमः / . न्समन्ततः पाण्डवयोधवीराः // 21 तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् // 13 इति श्रीमहाभारते द्रोणपर्वणि ततः कणं समुत्सृज्य भैमसेनिरपि प्रभो / एकपञ्चाशदधिकशततमोऽध्यायः // 151 // प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः // 14 152 तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः / संजय उवाच / मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने // 15 तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे / रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः / हर्षमाहारयांचक्रुः कुरवः सर्व एव ते // 1 . अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा // 16 तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः। तमायान्तमनादृत्य दृष्ट्वा प्रस्तं घटोत्कचम् / अप्लवाः प्लवमासाद्य तत्कामा इवार्णवम् // 2 अलायुधेन समरे सिंहेनेव गवां पतिम् // 17 पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा / रथेनादित्यवपुषा भीमः प्रहरतां वरः / अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् // 3 किरशरौघान्प्रययावलायुधरथं प्रति // 18 // तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे / तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो। कर्णराक्षसयोनक्तं दारुणप्रतिदर्शने // 4 घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् // 19 उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः / तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो। तथैव तावका राजन्घूर्णमानास्ततस्ततः // 5 सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् // 20 चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः / तथैवालायुधो राजशिलाधौतैरजिह्मगैः / तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे // 6 अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः // 21 सर्वमाविग्नमभवद्धाहाभूतमचेतनम् / तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् / तव सैन्यं महाराज निराशं कर्णजीविते // 7 नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः // 22 दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम् / स ताड्यमानो बलिभिर्भीमसेनो महाबलः / अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् // 8 पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः // 23 एष वैकर्तनः कर्णो हैडिम्बेन समागतः। ते वध्यमाना भीमेन राक्षसाः खरयोनयः / कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे // 9 / विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश // 24 - 1586 --