________________ 7. 63.8] द्रोणपर्व [7. 63. 33 नानाप्रहरणैश्चान्ये विचित्रस्रगलंकृताः। व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः // 21 संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः // 8 नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः / कार्जुनः क च गोविन्दः क च मानी वृकोदरः / रथाश्वगजपत्त्योधैोणेन विहितः स्वयम् // 22 क च ते सुहृदस्तेषामाह्वयन्तो रणे तदा // 9 पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः / ततः शङ्कमुपाध्माय त्वरयन्वाजिनः स्वयम। सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः // इतस्ततस्तारचयन्द्रोणश्चरति वेगितः // 10 एवमेतं महाव्यूह व्यूह्य द्रोणो व्यवस्थितः / तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु / सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः // 24 भारद्वाजो महाराज जयद्रथमथाब्रवीत् // 11 अनन्तरं च काम्बोजो जलसंधश्च मारिष / त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः / दुर्योधनः सहामात्यस्तदनन्तरमेव च // 25 अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा // 12 / ततः शतसहस्राणि योधानामनिवर्तिनाम् / शतं चाश्वसहस्राणां रथानामयुतानि षट् / व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः / / 26 द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश // 13 तेषां च पृष्ठतो राजा बलेन महता वृतः / पदातीनां सहस्राणि दंशितान्येकविंशतिः / जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः / / 27 गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत / / 14 / शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः / तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः / अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् // 28 किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव // 15 / श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः / एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः / / धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः / / 29 संप्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः / पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् / वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः // 16 द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् // 30 चामरापीडिनः सर्वे जाम्बूनदविभूषिताः / सिद्धचारणसंघानां विस्मयः सुमहानभूत् / जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः / द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् / / 31 ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः // 17 सशैलसागरवनां नानाजनपदाकुलाम् / मत्तानामधिरूढानां हत्यारोहैविशारदैः / असेद्वथूहः क्षितिं सर्वामिति भूतानि मेनिरे // 32 नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् // 18 बहुरथमनुजाश्वपत्तिनागं अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव / प्रतिभयनिस्वनमद्भुताभरूपम् / अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः // 19 अहितहृदयभेदनं महद्वै ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ। शकटमवेक्ष्य कृतं ननन्द राजा // 33 सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ // 20 / इति श्रीमहाभारते द्रोणपर्वणि दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः / त्रिषष्टितमोऽध्यायः॥६॥ - 1427 -