________________ 7. 62. 3] महाभारते [7. 63.7 अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः / / न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे / मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् // 3 चमू विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः // 18 यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् / यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ। निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् // 4 रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः // 19 युद्धकाले पुनः प्राप्ते तदैव भवता यदि / येषां योद्धा गुडाकेशो येषां मत्री जनार्दनः / निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् // येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः // 20 दुर्योधनं चाविधेयं बनीतेति पुरा यदि / को हि तान्विषहेद्योद्धं मर्त्यधर्मा धनुर्धरः। कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमात्रजेत् // 6 अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः // 21 तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः / यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपः / पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः // क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः // 22 स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे। यथा तु पुरुषव्याघैयुद्धं परमसङ्कटम् / वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् // 8 कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः // 23 त्वं तु प्राज्ञतमो लोके हित्वा धर्म सनातनम् / / इति श्रीमहाभारते द्रोणपर्वणि दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् // 9 द्विषष्टितमोऽध्यायः // 2 // तत्ते विलपितं सर्वं मया राजन्निशामितम् / अर्थे निविशमानस्य विषमिश्रं यथा मधु // 10 संजय उवाच / न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा।। तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः। न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप // 11 स्वान्यनीकानि सर्वाणि प्राक्रामद्वथूहितुं ततः // 1 व्यजानत यदा तु त्वां राजधर्मादधभ्युतम् / / शूराणां गर्जतां राजन्संक्रुद्धानाममर्षिणाम् / तदाप्रभृति कृष्णस्त्वां न तथा बहु मन्यते // 12 श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् // 2 परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे / विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च / तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम् // 13 विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनंजयः // 3 पितृपैतामहं राज्यमपवृत्तं तदानघ / विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् / अथ पार्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः // 14 पीतानाकाशसंकाशानसीन्केचिच्च चिक्षिपुः // 4 पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा। चरन्तस्त्वसिमागाँश्च धनुर्मार्गांश्च शिक्षया / ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः // 15 संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः // 5 तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् / सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः / यत्पित्र्यादशिता राज्यात्त्वयेहामिषगृद्धिना / / 16 समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् // 6 यत्पुनयुद्धकाले त्वं पुत्रान्गर्हयसे नृप। अन्ये बलमदोन्मत्ताः परिधै हुशालिनः / बहुधा व्याहरन्दोषान्न तदद्योपपद्यते // 17 चक्रुः संबाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः // 7 - 1426 -