________________ 7. 166. 44] महाभारते [7. 167.9 वत्रे पिता मे परममस्त्रं नारायणं ततः // 44 तथा ननाद वसुधा खुरनेमिप्रपीडिता / अथैनमब्रवीद्राजन्भगवान्देवसत्तमः / / स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् // भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् // तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् / न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथंचन / समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् // 59 न ह्येतदत्रमन्यत्र वधाच्छनोनिवर्तते // 46 तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत। . न चैतच्छक्यते ज्ञातुं को न वयेदिति प्रभो / प्रादुश्चकार तद्दिव्यमस्र नारायणं तदा // 60 . अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् // 47 इति श्रीमहाभारते द्रोणपर्वणि वधः संख्ये द्रवश्चैव शस्त्राणां च विसर्जनम् / षट्पष्टयधिकशततमोऽध्यायः // 166 // प्रयाचनं च शत्रणां गमनं शरणस्य च // 48 167 एते प्रशमने योगा महास्त्रस्य परंतप / __ संजय उवाच / .. सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे // 49 | प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा।। तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः / प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् // 1 त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः / चचाल पृथिवी चापि चुक्षुभे च महोदधिः / अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि // 50 प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः // 2 एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः / शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत / एतन्नारायणादा तत्प्राप्तं मम बन्धुना // 51 अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे // 3 तेनाहं पाण्डवांश्चैव पाश्चालान्मत्स्यकेकयान् / तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् / विद्रावयिष्यामि रणे शचीपतिरिवासुरान् // 52 संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् // 4 यथा यथाहमिच्छेयं तथा भूत्वा शरा मम / देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते / निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत // 53 कथं कथाभवत्तीवा दृष्ट्वा तद्वयाकुलं महत् // 5 यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः / व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः / अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् / तदृष्ट्वा घोररूपं तु. द्रौणेरा भयावहम् // 6 परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् // 54 धृतराष्ट्र उवाच। सोऽहं नारायणास्त्रेण महता शत्रुतापन / निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे। शत्रून्विध्वंसयिष्यामि कद कृत्य पाण्डवान् // 55 भृशं शोकाभितप्तेन पितुर्वधममृष्यता // 7 मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः / कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे / पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते // 56 / को मत्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व संजय // 8 तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी / संजय उवाच / ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः / / 57 | प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः / भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः / | पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत // 9 - 1620 -