________________ 7. 167. 10] - द्रोणपर्व 67.38 आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे। निवर्तयति युद्धार्थ मृधे देवेश्वरो यथा // 24 निहते वज्रहस्तेन यथा वृत्रे महासुरे // 10 - अर्जुन उवाच / नाशंसन्त जयं युद्धे दीनात्मानो धनंजय / / उद्यम्यात्मानमुपाय कर्मणे धैर्यमास्थिताः / आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा // 11 धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः // 25 केचिद्धान्तै रथैस्तूर्ण निहतपाणियन्तृभिः / यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते। विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः // 12 धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह // 26 भन्मनीडैराकुलाश्वैरारुह्यान्ये विचेतसः / हीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् / भीताः पादैहयान्केचित्त्वरयन्तः स्वयं रथैः / / व्याख्यास्याम्युअकर्माणं कुरूणामभयंकरम् // 27 युगचक्राक्षभनैश्च द्रुताः केचिद्भयातुराः // 13 . यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् / गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः / ब्राह्मणेभ्यो महार्हे भ्यः सोऽश्वत्थामैष गर्जति // 28 शरातैर्विद्रुतै गैर्हताः केचिद्दिशो दश // 14 जातमात्रेण वीरेण येनोच्चैःश्रवसा इव / विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः / हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः // 29 संछिन्ना नेमिषु गता मृदिताश्च हयद्विपैः // 15 तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा।। क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात् / / अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव / / 30 नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः॥१६ योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा / पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् / कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः // 31 जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि // 17 गुरुं मे यत्र पाश्चाल्यः केशपक्षे परामृशत् / / अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् / तन्न जातु क्षमेद्रौणिर्जानन्पौरुषमात्मनः // 32 पुनरावर्तितं केन यदि जानासि शंस मे // 18 उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् / हयानां हेषतां शब्दः कुञ्जराणां च बुंहताम् / धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः // 33 रथनेमिस्खनश्चात्र विमिश्रः श्रूयते महान् // 19 सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः / एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे। नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि // 34 मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् // 20 स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् / य एष तुमुलः शब्दः श्रूयते लोमहर्षणः / आचार्य उक्तो भवता हतः कुञ्जर इत्युत // 35 सेन्द्रानप्येष लोकांस्त्रीभञ्यादिति मतिर्मम // 21 ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः / मन्ये वज्रधरस्यैष निनादो भैरवस्वनः / आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः॥३६ द्रोणे हते कौरवार्थ व्यक्तमभ्येति वासवः // 22 स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः / प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः / शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः॥ 37 धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम् / / 23 ' न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् / / क एष कौरवान्दीर्णानवस्थाप्य महारथः / रक्षत्विदानी सामात्यो यदि शक्नोषि पार्षतम् // 38 - 1621 -