________________ 6. 74. 4] भीष्मपर्व [6. 74, 34 चित्रं शरासनं संख्ये शरैर्विव्याध ते सुतान् // 4 / भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः // 19 ततो दुर्योधनो राजा भीमसेनं महाबलम् / अपराह्ने ततो राजन्प्रावर्तत महान्रणः / नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् // 5 तावकानां च बलिनां परेषां चैव भारत // 20 सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना / अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् / क्रोधसंरक्तनयनो वेगेनोरिक्षप्य कार्मुकम् // 6 अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् // 21 दुर्योधनं त्रिभिर्वाणैर्बाह्वोरुरसि चार्पयत् / हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः / स तथामिहतो राजा नाचलगिरिराडिव / / 7 आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् // 22 तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् / स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ / दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः // 8 आर्जुनिः शरजालेन छादयामास भारत // 23 संस्मृत्य मश्रितं पूर्व निग्रहे भीमकर्मणः / दुर्जयोऽथ विकर्णश्च काणि पश्चभिरायसैः / निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः // 9 विव्यधाते न चाकम्पत्काणिर्मेरुरिवाचलः // 24 तानापतत एवाजी भीमसेनो महाबलः / दुःशासनस्तु समरे केकयान्पश्च मारिष / प्रत्यद्ययौ महाराज गजः प्रतिगजानिव // 10 योधयामास राजेन्द्र तदद्भुतमिवाभवत् // 25 भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् / द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् / चित्रसेनं महाराज तव पुत्रं महायशाः / / 11 एकैकस्त्रिभिरानछत्पुत्रं तव विशां पते // 26 तथेतरांस्तव सुतांस्ताडयामास भारत / पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयारणे / शरैर्बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः // 12 सायकैर्निशितै राजन्नाजघान पृथक्पृथक् // 27 ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः / तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः / अभिमन्युप्रभृतयस्ते द्वादश महारथाः // 13 गिरिप्रस्रवणैर्यद्वगिरिर्धातुविमिश्रितैः // 28 प्रेषिता धर्मराजेन भीमसेनपदानुगाः।। भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् / प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् // 14 कालयामास बलवान्पालः पशुगणानिव // 29 दृष्ट्वा रथस्थांस्ताशूरान्सूर्याग्निसमतेजसः / ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते / सर्वानेव महेष्वासान्भ्राजमानाश्रिया वृतान् // 15 दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः / / 30 महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान् / उत्तस्थुः समरे तत्र कबन्धानि समन्ततः। तत्यजुः समरे भीमं तव पुत्रा महाबलाः // 16 कुरूणां चापि सैन्येषु पाण्डवानां च भारत // 31 तान्नामृष्यत कौन्तेयो जीवमाना गता इति / शोणितोदं रथावतं गजद्वीपं हयोर्मिणम् / अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् // 17 रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् // 32 अथाभिमन्युं समरे भीमसेनेन संगतम् / छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः / पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः // 18 पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः / / 33 दुर्योधनप्रभृतयः प्रगृहीतशरासनाः / निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः / म. भा. 157 - 1249 -