________________ 6. 56. 2] भीष्मपर्व [6. 56. 17 जयद्रथश्चातिबलो बलौघै प्रकर्षता गुप्तमुदायुधेन नृपास्तथान्येऽनुययुः समन्तात् // 2 __किरीटिना लोकमहारथेन / स तैर्महद्भिश्च महारथैश्च तं व्यूहराजं ददृशुस्त्वदीयातेजस्विभिर्वीर्यवद्भिश्च राजन् / श्चतुश्चतुालसहस्रकीर्णम् // 10 रराज राजोत्तम राजमुख्यै यथा हि पूर्वेऽहनि धर्मराज्ञा वृतः स देवैरिव वज्रपाणिः // 3 व्यूहः कृतः कौरवनन्दनेन / तस्मिन्ननीकप्रमुखे विषक्ता तथा तथोद्देशमुपेत्य तस्थुः दोधूयमानाश्च महापताकाः। पाञ्चालमुख्यैः सह चेदिमुख्याः // 11 सुरक्तपीतासितपाण्डुराभा ततो महावेगसमाहतानि __महागजस्कन्धगता विरेजुः // 4 भेरीसहस्राणि विनेदुराजौ / सा वाहिनी शांतनवेन राज्ञा शङ्खस्वना दुन्दुभिनिस्वनाश्च महारथैर्वारणवाजिभिश्च / सर्वेष्वनीकेषु ससिंहनादाः // 12 बभौ सविद्युत्स्तनयिलुकल्पा ततः सबाणानि महास्वनानि __जलागमे द्यौरिव जातमेघा // 5 विस्फार्यमाणानि धनूंषि वीरैः / ततो रणायाभिमुखी प्रयाता क्षणेन भेरीपणवप्रणादा___ प्रत्यर्जुनं शांतनवाभिगुप्ता। .. चन्तर्दधुः शङ्खमहास्वनाश्च // 13 सेना महोग्रा सहसा कुरूणां तच्छङ्खशब्दावृतमन्तरिक्षवेगो यथा भीम इवापगायाः // 6 __ मुद्धृतभौमद्रुतरेणुजालम् / तं व्यालनानाविधगूढसारं महावितानावततप्रकाश'' गजाश्वपादातरथौघपक्षम् / मालोक्य वीराः सहसाभिपेतुः // 14 व्यूह महामेघसमं महात्मा रथी रथेनाभिहतः ससूतः __ ददर्श दूरात्कपिराजकेतुः // 7 __ पपात साश्वः सरथः सकेतुः / स निर्ययौ केतुमता रथेन गजो गजेनाभिहतः पपात . नरर्षभः श्वेतहयेन वीरः। पदातिना चाभिहतः पदातिः // 15 वरूथिना सैन्यमुखे महात्मा आवर्तमानान्यभिवर्तमानैवघे धृतः सर्वसपत्नयूनाम् // 8 र्बाणैः क्षतान्यद्भुतदर्शनानि / सूपस्करं सोत्तरबन्धुरेषं प्रासैश्च खड्गश्च समाहतानि यत्तं यदूनामृषभेण संख्ये। सदश्ववृन्दानि सदश्ववृन्दैः॥ 16 कपिध्वजं प्रेक्ष्य विषेदुराजौ सुवर्णतारागणभूषितानि सहैव पुत्रैस्तव कौरवेयाः॥९ शरावराणि प्रहितानि वीरैः। - 1221 -