________________ 5. 30. 21] महाभारते [5. 30. 36 सहामात्यः कुशलं तस्य पृच्छेः // 21 स वै पिता स च माता सुहृच्च / ये चैवान्ये कुरुमुख्या युवानः अगाधबुद्धिर्विदुरो दीर्घदर्शी पुत्राः पौत्रा भ्रातरश्चैव ये नः। स नो मत्री कुशलं तात पृच्छेः // 29 यं यमेषां येन येनाभिगच्छे वृद्धाः स्त्रियो याश्च गुणोपपन्ना रनामयं मद्वचनेन वाच्यः // 22 या ज्ञायन्ते संजय मातरस्ताः। ये राजानः पाण्डवायोधनाय ताभिः सर्वाभिः सहिताभिः समेत्य समानीता धार्तराष्ट्रण केचित् / स्त्रीभिवृद्धाभिरभिवादं वदेथाः // 30 वसातयः शाल्वकाः केकयाश्च कच्चित्पुत्रा जीवपुत्राः सुसम्यतथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः // 23 ग्वर्तन्ते वो वृत्तिमनृशंसरूपाम् / प्राच्योदीच्या दाक्षिणात्याश्च शूरा इति स्मोक्त्वा संजय ब्रूहि पश्चा- . स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे / __ दजातशत्रुः कुशली सपुत्रः // 31 अनृशंसाः शीलवृत्तोपपन्ना या नो भार्याः संजय वेत्थ तत्र स्तेषां सर्वेषां कुशलं तात पृच्छेः // 24 ___ तासां सर्वासां कुशलं तात पृच्छेः / हत्यारोहा रथिनः सादिनश्च / सुसंगुप्ताः सुरभयोऽनवद्याः पदातयश्चार्यसंघा महान्तः / कच्चिद्गृहानावसथाप्रमत्ताः // 32 आख्याय मां कुशलिनं स्म तेषा कच्चिद्वृत्तिं श्वशुरेषु भद्राः मनामयं परिपृच्छेः समग्रान् // 25 कल्याणी वर्तध्वमनृशंसरूपाम् / तथा राज्ञो ह्यर्थयुक्तानमात्या यथा च वः स्युः पतयोऽनुकूलान्दौवारिकान्ये च सेनां नयन्ति / ___ स्तथा वृत्तिमात्मनः स्थापयध्वम् // 33 आयव्ययं ये गणयन्ति युक्ता या नः स्नुषाः संजय वेत्थ तत्र अर्थांश्च ये महतश्चिन्तयन्ति // 26 .. प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः / गान्धारराजः शकुनिः पार्वतीयो प्रजावत्यो ब्रूहि समेत्य ताश्च - निकर्तने योऽद्वितीयोऽक्षदेवी / यधिष्ठिरो वोऽभ्यवदत्प्रसन्नः॥३४ मानं कुर्वन्धार्तराष्ट्रस्य सूत कन्याः स्वजेथाः सदनेषु संजय मिथ्याबुद्धेः कुशलं तात पृच्छेः // 27 अनामयं मद्वचनेन पृष्ट्वा / यः पाण्डवानेकरथेन वीरः कल्याणा वः सन्तु पतयोऽनुकूला __ समुत्सहत्यप्रधृष्यान्विजेतुम् / यूयं पतीनां भवतानुकूलाः // 35 यो मुह्यतां मोहयिताद्वितीयो अलंकृता वस्त्रवत्यः सुगन्धा __ वैकर्तनं कुशलं तात पृच्छेः // 28 ___ अबीभत्साः सुखिता भोगवत्यः / स एव भक्तः स गुरुः स भृत्यः लघु यासां दर्शनं वाक्च.लध्वी -918 -