________________ 6. 33.5] महाभारते [6. 33. 24 श्रीभगवानुवाच। पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः। नानाविधानि दिव्यानि नानावर्णाकृतीनि च // 5 पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा / बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत // 6 इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् / मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि // 7 न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा / दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् // 8 संजय उवाच। एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूपमैश्वरम् // 9 अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् / अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् // 10 दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् / सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् // 11 दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता / यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः // तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा / अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा // 13 ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः / प्रणम्य शिरसा देवं कृताञ्जलिरभाषत // 14 अर्जुन उवाच। पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् / ब्रह्माणमीशं कमलासनस्थ मृषीश्च सर्वानुरगांश्च दिव्यान् // 15 अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपम् / नान्तं न मध्यं न पुनस्तवादि - 1174 - पश्यामि विश्वेश्वर विश्वरूप // 16 किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् / पश्यामि त्वां दुर्निरीक्ष्यं समन्ता__दीप्तानलार्कद्युतिमप्रमेयम् // 17 त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् / त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे // 18 अनादिमध्यान्तमनन्तवीर्य मनन्तबाहुं शशिसूर्यनेत्रम् / पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् // 19 द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। : दृष्ट्वाद्भुतं रूपमिदं तवोग्रं लोकत्रयं प्रव्यथितं महात्मन् // 20 अमी हि त्वा सुरसंघा विशन्ति . केचिद्भीताः प्राञ्जलयो गृणन्ति / स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः - स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः // रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च / गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वा विस्मिताश्चैव सर्वे // 22 रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् / बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्॥ 23 नभःस्पृशं दीप्तमनेकवर्ण /