________________ 5. 177.8] महाभारते [5. 178. 10 भीष्म उवाच। प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः // 21 तयोः संवदतोरेवं राजनरामाम्बयोस्तदा।। ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः / अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् // 8 हुताग्नयो जप्तजप्याः प्रतस्थुर्मजिघांसया // 22 शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि / अभ्यगच्छत्ततो रामः सह तैाह्मणर्षभैः / जहि भीष्मं रणे राम गर्जन्तमसुरं यथा // 9 कुरुक्षेत्रं महाराज कन्यया सह भारत // 23 यदि भीष्मस्त्वयाहूतो रणे राम महामुने / न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् / निर्जितोऽस्मीति वा ब्रूयाकुर्याद्वा वचनं तव // 10 / तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः // 24 कृतमस्या भवेत्कार्य कन्याया भृगुनन्दन / इति श्रीमहाभारते उद्योगपर्वणि वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो // सप्तसप्तत्यधिकशततमोऽध्यायः // 177 // इयं चापि प्रतिज्ञा ते तदा राम महामुने / 178 जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुतम् // 12 भीष्म उवाच। ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि। ततस्तृतीये दिवसे समे देशे व्यवस्थितः / ब्रह्मद्विनविता तं वै हनिष्यामीति भार्गव // 13 / प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः // 1 शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम् / तमागतमहं श्रुत्वा विषयान्तं महाबलम् / न शक्ष्यामि परित्यागं कर्तुं जीवन्कथंचन // 14 अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् // 2 यश्च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम् / गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः / दृप्तात्मानमहं तं च हनिष्यामीति भार्गव // 15 / ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः // 3 स एवं विजयी राम भीष्मः कुरुकुलोद्वहः / / स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् / तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन // 16 / प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् // 4 राम उवाच / भीष्म का बुद्धिमास्थाय काशिराजसुता त्वया / स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम / अकामेयमिहानीता पुनश्चैव विसर्जिता // 5 तथैव च करिष्यामि यथा साम्नैव लप्स्यते // 17 विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात् / कार्यमेतन्महद्ब्रह्मन्काशिकन्यामनोगतम् / परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति // 6 गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः // 18 प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत / यदि भीष्मो रणश्लाघी न करिष्यति मे वचः। तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत // 7 हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः॥ 19 स्वधर्म पुरुषव्याघ्र राजपुत्री लभत्वियम् / न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम् / न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ // 8 कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे // 20 / ततस्तं नातिमनसं समुद्वीक्ष्याहमब्रुवम् / भीष्म उवाच / नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथंचन // 9 एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः। शाल्वस्याहमिति प्राह पुरा मामिह भार्गव / -1106 -