________________ 7. 139.5] द्रोणपर्व - [7. 139. 38 प्रादीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः। | हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा // 18 वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः // 5 त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः / असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् / तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः // 19 नागा नागैः समाजग्मुस्तुरगाः सह वाजिभिः॥ 6 आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः / / रथा रथवरैरेव समाजग्मुर्मुदान्विताः।। तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे // 20 तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् // 7. द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी। .. ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् / निर्जयेत्रिदशान्युद्धे किमु पार्थान्ससोमकान् // 21 व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् // 8 ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः।। धृतराष्ट्र उवाच। द्रोणं रक्षत पाश्चाल्याद्धृष्टद्युम्नान्महारथात् // 22 : तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् / पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम् / : अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा // 9 यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः / / 23 किममन्यन्त सैन्यानि प्रविष्टे शत्रुतापने / तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् / / दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत // 10 स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान् // 24 के चैनं समरे वीरं प्रत्युद्ययुररिंदमम् / सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे / केऽरक्षन्दक्षिणं चक्र के च द्रोणस्य सव्यतः॥११ . धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम् // 25 : के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः / तथार्जुनं रणे कर्णो विजेष्यति महारथः। के पुरस्तादगच्छन्त निन्नतः शात्रवारणे // 12 भीमसेनमहं चापि युद्धे जेष्यामि दंशितः // 26 यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः / / सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति / : नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् // 13 तस्माद्रक्षत संग्रामे द्रोणमेव महारथाः // 27. ददाह च शरैलॊणः पाञ्चालानां रथव्रजान् / इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव / धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान् // 14 व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे // 28 अव्यमानेव हि परान्कथयस्यपराजितान् / ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ / हतांश्चैव विषण्णांश्च विप्रकीर्णाश्च शंससि / उभयोः सेनयोर्कोर विजयं प्रति काङ्किणोः // 29 रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् // 15 अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः। संजय उवाच।। नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन् // 30 द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम् / द्रौणिः पाश्चालराजानं भारद्वाजश्व सृञ्जयान् / दुर्योधनो महाराज वश्यान्भ्रातृनभाषत // 16 छादयामासतुः संख्ये शरैः संनतपर्वभिः // 31 विकर्ण चित्रसेनं च महाबाहुं च कौरवम् / / पाण्डुपाश्चालसेनानां कौरवाणां च मारिष। . दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः // 17 - आसीनिष्टानको घोरो निघ्नतामितरेतरम् // 32. द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः / | नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम् / / -- 1563 -