________________ 6. 110. 41] भीष्मपर्व [6. 111. 22 शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे॥४१ / तस्मिन्नयुतशो राजन्भूयश्च स परंतपः / ततः प्रववृते युद्धं कौरवाणां भयावहम् / भीष्मः शांतनवो योधाञ्जघान परमास्त्रवित् / / 8 तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति // 42 येषामज्ञातकल्पानि नामगोत्राणि पार्थिव / तावकानां रणे भीष्मो ग्लह आसीद्विशां पते।। ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः // 9 तत्र हि घृतमायातं विजयायेतराय वा / / 43 दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् / धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत् / निरविद्यत धर्मात्मा जीवितेन परंतपः // 10 अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः // 44 स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे। सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी। न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति // 11 भीष्ममेवाभ्ययात्तूर्ण प्राणांस्त्यक्त्वा महाहवे // 45 चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव / भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् / अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् // 12 आपतन्ती महाराज वेलामिव महोदधिः // 46 युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद / इति श्रीमहाभारते भीष्मपर्वणि शृणु मे वचनं तात धर्म्यं स्वयं च जल्पतः // 13 दशाधिकशततमोऽध्यायः // 110 // निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत / घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे // 14 धृतराष्ट्र उवाच / तस्मात्पार्थ पुरोधाय पाञ्चालान्सृञ्जयांस्तथा। कथं शांतनवो भीष्मो दशमेऽहनि संजय / मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् / / 15 अयुध्यत 'महावीर्यैः पाण्डवैः सहसृञ्जयैः // 1 तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः / कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् / भीष्मं प्रतियया यत्तः संग्रामे सह सृञ्जयैः // 16 आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः // 2 धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः / ... संजय उवाच। श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् // 17 कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत / अभिद्रवत युध्यध्वं भीष्म जयत संयुगे। यथा च तदभूयुद्धं तत्ते वक्ष्यामि शृण्वतः // 3 रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना // 18 प्रेषिताः परलोकाय परमात्रैः किरीटिना / अयं चापि महेष्वासः पार्षतो वाहिनीपतिः। अहन्यहनि संप्राप्तास्तावकानां रथव्रजाः // 4 भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् // 19 यथाप्रतिज्ञं कौरव्यः स चापि समितिजयः / न वै भीष्माद्यं किंचित्कर्तव्यं युधि सृञ्जयाः / पार्थानामकरोद्भीष्मः सततं समिति क्षयम् // 5 ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् / / फुरुभिः सहितं भीष्मं युध्यमानं महारथम् / तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः।। अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः // 6 | ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्छिताः // 21 दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे / शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम् / अवर्तत महारौद्रः सततं समिति क्षयः // 7 / भीष्मस्य पातने यत्नं परमं ते समास्थिताः॥२२ - 1317 -