________________ 6. 110. 11] महाभारते [6. 110. 4i आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ // 11 / अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि // 26 छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे / अथान्यद्धनुरादाय समरे भारसाधनम् / पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् // 12 मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः // 27 रथाश्च बहवो भग्ना हयाश्च शतशो हताः।। त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः / गजाश्च सगजारोहाः पेतुरुां महामृधे // 13 भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् // 28 रथिनः सादिनश्चैव तत्र तत्र निसूदिताः / ततो द्रोणो महाराज मागधश्च महारथः / दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः // 14 दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः // 29 हतैर्गजपदात्योधैर्वाजिभिश्च निसूदितैः / यत्र पार्थो महाराज भीमसेनश्च पाण्डवः / रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी // 15 कौरव्यस्य महासेनां जघ्नतुस्ती महारथौ // 30 छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः / जयत्सेनस्तु समरे भीमं भीमायुधं युवा / अङ्कशैरपविद्धेश्च परिस्तोमैश्च भारत // 16 विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ // 31 केयूरैरङ्गदैर्हारै राङ्कवैर्मुदितैस्तथा / तं भीमो दशभिर्विद्धा पुनर्विव्याध सप्तभिः / उष्णीषैरपविद्धैश्च चामरव्यजनैरपि // 17 सारथिं चास्य भल्लेन रथनीडादपाहरत् // 32 तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः / उद्घान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः / ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी // 18 मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः // 33 तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् / द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः / शरैः संवार्य तान्वीरान्निजघान बलं तव // 19 विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः // 34 पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् / तं भीमः समरश्लाघी गुरुं पितृसमं रणे। गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये // 20 विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत // 35 कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः / अर्जुनस्तु सुशर्माणं विद्धवा बहुभिरायसैः / विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा // 21 व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः // 36 ततो भीमो महेष्वासः फल्गुनश्च महारथः / ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः / कौरवाणां चमू घोरां भृशं दुद्रुवतू रणे // 22 अभ्यद्रवन्त संक्रुद्धा भीमसेनधनंजयौ // 37 ततो बर्हिणवाजानामयुतान्यर्बुदानि च।। तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः / धनंजयरथे तूर्णं पातयन्ति स्म संयुगे // 23 अभ्यद्रवरणे भीष्मं व्यादितास्यमिवान्तकम् / / 38 ततस्ताञ्शरजालेन संनिवार्य महारथान् / शिखण्डी तु समासाद्य भारतानां पितामहम् / पार्थः समन्तात्समरे प्रेषयामास मृत्यवे // 24 अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् // 39 शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः।। युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् / आजघानोरसि क्रुद्धो भल्लैः संनतपर्वभिः // 25 अयोधयन्रणे भीष्मं संहताः सह सृञ्जयैः // 40 तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः। / तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् / - 1316 -