________________ 6. 102. 12] भीष्मपर्व [6. 102. 40 अपातयङ्ग्रजांश्चैव रथिनश्च शितैः शरैः / आविद्धरथनागाश्वं पतितध्वजकूबरम् / मुण्डतालवनानीव चकार स रथव्रजान् / / 12 अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् // 26 निर्मनुष्यान्रथानराजन्गजानश्वांश्च संयुगे / जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा / अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः // 13 प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः // 27 तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः / विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः / निशम्य सर्वभूतानि समकम्पन्त भारत // 14 प्रकीर्य केशान्धावन्तः प्रत्याश्यन्त भारत // 28 अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ / तद्गोकुलमिवोद्धान्तमुद्धान्तरथकुञ्जरम् / नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः // 15 ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा / / 29 हतवीरारथान्राजन्संयुक्ताञ्जवनैर्हयैः। . प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः / अपश्याम महाराज ह्रियमाणान्रणाजिरे // 16 उवाच पार्थं वीभत्सुं निगृह्य रथमुत्तमम् // 30 चेदिकाशिकरूषाणां सहस्राणि चतुर्दश / अयं स कालः संप्राप्तः पार्थ यः काङ्कितस्तव / महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः। प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे // 31 अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः // 17 यत्पुरा कथितं वीर त्वया राज्ञां समागमे / संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् / विराटनगरे पार्थ संजयस्य समीपतः // 32 निमग्नाः परलोकाय सवाजिरथकुञ्जराः // 18 भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् / भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः / सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे // अपश्याम रथानराजशतशोऽथ सहस्रशः // 19 इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम / सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः / क्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ // 34 शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते // 20 इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः / गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः / अकाम इव बीभत्सुरिदं वचनमब्रवीत् // 35 अनुकरुपासङ्गैश्चर्भग्नैश्च मारिष // 21 अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् / बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः / दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् // 36 तलत्रैरङ्गलित्रैश्च ध्वजैश्च विनिपातितैः / चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव / / चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी // 22 पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् // 37 हतारोहा गजा राजन्हयाश्च हतसादिनः / ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः / परिपेतुर्वृतं तत्र शतशोऽथ सहस्रशः // 23 यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव॥३८ यतमानाश्च ते वीरा द्रवमाणान्महारथान् / ततस्तत्पुनरावृत्तं युधिष्ठिरवलं महत् / नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् // 24 दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे // 39 महेन्द्रसमवीर्येण वध्यमाना महाचमूः। ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः / अभज्यत महाराज न च द्वौ सह धावतः // 25 / धनंजयरथं शीघ्रं शरवर्षैरवाकिरत् // 40 - 1299 -