________________ 7. 163. 38 ] महाभारते [7. 164. 16 अति पाण्डवंमाचार्यो द्रोणं चाप्यति पाण्डवः / स तु रुक्मरथासक्तो दुःशासनशरार्दितः / नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् // 38 . अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् // 2 यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना। . क्षणेन स रथस्तस्य सध्वजः सहसारथिः / तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते // 39 नादृश्यत महाराज पार्षतस्य शरैश्चितः // 3 ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे / दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः / शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे // 40 नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः // 4 नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः। स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः / इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् // 41 किरशरसहस्राणि द्रोणमेवाभ्ययाद्रणे // 5 इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ। प्रत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम् / अन्तर्हितानि भूतानि प्रकाशानि च संघशः // 42 सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् // 6. ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः / तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ।। संतापयरणे पार्थं भूतान्यन्तर्हितानि च / / 43 द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् // 7 ततश्चचाल पृथिवी सपर्वतवनद्रुमा / संप्रहारमकुर्वंस्ते सर्वे सप्त महारथाः / .. ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः॥४४ अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः // 8 ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः / शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः। : सर्वेषां चैव भूतानामुद्यतेऽने महात्मना / / 45 आर्य युद्धमकुर्वन्त परस्परजिगीषवः // 9 ततः पार्थोऽप्यसंभ्रान्तस्तदत्रं प्रतिजग्निवान् / शुक्लाभिजनकर्माणो मतिमन्तो जनाधिपाः / ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् // 46 धर्मयुद्धमयुध्यन्त प्रेक्षन्तो गतिमुत्तमाम् // 10 . यदा न गम्यते पारं तयोरन्यतरस्य वा। न तत्रासीधर्मिष्ठमशस्त्रं युद्धमेव च। ततः संकुलयुद्धेन तद्युद्धं व्याकुलीकृतम् / / 47 नात्र कर्णी न नालीको न लिप्तो न च वस्तकः // नाज्ञायत ततः किंचित्पुनरेव विशां पते / न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः / प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मधे // 48 इषुरासीन्न संश्लिष्टो न पूतिन च जिह्मगः // 12 शरजालैः समाकीर्णे मेघजालैरिवाम्बरे / ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् / न स्म संपतते कश्चिदन्तरिक्षचरस्तदा // 49 सुयुद्धेन पराल्लोकानीप्सन्तः कीर्तिमेव च // 13 इति श्रीमहाभारते द्रोणपर्वणि तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् / विषष्टयधिकशततमोऽध्यायः॥ 163 // चतुर्णां तव योधानां तैत्रिभिः पाण्डवैः सह // 14 धृष्टद्युम्नस्तु तान्हित्वा तव राजरथर्षभान् / संजय उवाच / यमाभ्यां वारितान्दृष्ट्वा शीघ्रास्त्रो द्रोणमभ्ययात् // तस्मिंस्तथा वर्तमाने नराश्वगजसंक्षये / निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः / दुःशासनो महाराज धृष्टद्युम्नमयोधयत् // 1 समसज्जन्त चत्वारो वाताः पर्वतयोरिव // 16 -1608 -