________________ 7. 164. 17 ] प्रोणपर्व [7. 164. 45 द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ / एवंवृत्तं सदा क्षत्रं यद्धन्तीह गुरूनपि // 30 समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत // 17 यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः। दृष्ट्वा द्रोणाय पाश्चाल्यं व्रजन्तं युद्धदुर्मदम् / त्वत्कृते सुकृताल्लोकान्गच्छेयं भरतर्षभ // 31 यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् // 18 या ते शक्तिर्बलं चैव तरिक्षप्रं मयि दर्शय / दुर्योधनो महाराज किरशोणितभोजनान् / नेच्छाम्येतदहं द्रष्टुं मित्राणां व्यसनं महत् // 32 तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत // 19 / इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः / तौ परस्परमासाद्य समीपे कुरुमाधवौ। अभ्ययात्तर्णमव्यग्रो निरपेक्षो विशां पते // 33 हसमानौ नृशार्दूलावभीतौ समगच्छताम् / / 20 / तमायान्तमभिप्रेक्ष्य प्रत्यगृह्णात्तवात्मजः / बाल्ये वृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ।। शरैश्चावाकिरद्राजशैनेयं तनयस्तव // 34 .. अन्योन्यं प्रेक्षमाणौ च हसमानी पुनः पुनः // 21 / ततः प्रववृते युद्धं कुरुमाधवसिंहयोः।। अथ दुर्योधनो राजा सात्यकि प्रत्यभाषत। अन्योन्यं क्रुद्धयो|रं यथा द्विरदसिंहयोः // 35 प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः // 22 ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् / धिक्क्रोधं धिक्सखे लोभं धिमोहं धिगमर्षितम् / दुर्योधनः प्रत्यविध्यद्दशभिर्निशितैः शरैः // 3.6 धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् // 23 / तं सात्यकिः प्रत्यविद्धत्तथैव दशभिः शरैः। यत्त्वं मामभिसंधत्से त्वां चाहं शिनिपुंगव / पञ्चाशता पुनश्चाजी त्रिंशता दशभिश्च ह // 37 . त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव // 24 तस्य संदधतश्चेषून्संहितेषु च कार्मुकम् / स्मरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ। अच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाभ्यवीवृषत् // 38 तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे। स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरम् / किमन्यत्क्रोधलोभाभ्यां युध्यामि त्वाद्य सात्वत // दुर्योधनो महाराज दाशार्हशरपीडितः // 39 तं तथावादिनं राजन्सात्यकिः प्रत्यभाषत / समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् / प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् // 26 विसृजन्निषुजालानि युयुधानरथं प्रति // 40 नेयं सभा राजपुत्र न चाचार्यनिवेशनम् / तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति। यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः // 27 प्रततं व्यसृजद्राजस्तत्संकुलमवर्तत // 41 . दुर्योधन उवाच / तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च समन्ततः / , क सा क्रीडा गतास्माकं बाल्ये वै शिनिपुंगव। अग्नेरिव महाकक्षे शब्दः समभवन्महान् // 42 क च युद्धमिदं भूयः कालो हि दुरतिक्रमः // 28 तत्राभ्यधिकमालक्ष्य माधवं रथसत्तमम् / किं नु नो विद्यते कृत्यं धनेन धनलिप्सया। क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव // 43 यत्र युध्यामहे सर्वे धनलोभात्समागताः // 29 / न तु तं मर्षयामास भीमसेनो महाबलः / संजय उवाच। अभ्ययात्त्वरितः कर्ण विसृजन्सायकान्बहून् // 4 // तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् / तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव / म. भा. 202 - 1609 -