________________ 6. 45. 13] महाभारते [6. 45. 43 कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः // 13 / अवाकिरदमेयात्मा शराणां नतपर्वणाम् // 28 जघान परमक्रुद्धो नृत्यन्निव महारथः। ततो दश महेष्वासाः पाण्डवानां महारथाः / तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि // 14 / / रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः // 29 लब्धलक्ष्यतया काणैः सर्वे भीष्ममुखा रथाः / विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः / सत्त्ववन्तममन्यन्त साक्षादिव धनंजयम् // 15 भीमश्च केकयाश्चैव सात्यकिश्च विशां पते // 30 तस्य लाघवमार्गस्थमलातसदृशप्रभम् / जवेनापततां तेषां भीष्मः शांतनवो रणे / दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् // 16 पाश्चाल्यं त्रिभिरानछत्सात्यकि निशितैः शरैः // 31 तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः / पूर्णायतविसृष्टेन क्षुरेण निशितेन च / विव्याध समरे तूर्णमार्जुनिं परवीरहा // 17 ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा // 32 ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः / / जाम्बूनदमयः केतुः केसरी नरसत्तम / सारथिं च त्रिभिर्बाणैराजघान यतव्रतः // 18 पपात भीमसेनस्य भीष्मेण मथितो रथात् / / 33 तथैव कृतवर्मा च कृपः शल्यश्च मारिष।। भीमसेनस्त्रिभिर्विद्धा भीष्मं शांतनवं रणे। विद्धा नाकम्पयत्कााणं मैनाकमिव पर्वतम् // 19 कृपमेकेन विव्याध कृतवर्माणमष्टभिः // 34 स तैः परिवृतः शूरो धार्तराष्ट्रमहारथैः। प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना। षवर्ष शरवर्षाणि काणिः पञ्चरथान्प्रति // 20 अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः // 35 ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः / तस्य वारणराजस्य जवेनापततो रथी। ननाद बलवान्कार्णिीष्माय विसृजशरान् // 21 शल्यो निवारयामास वेगमप्रतिमं रणे // 36 तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत। तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः / यतमानस्य समरे भीष्ममर्दयतः शरैः // 22 पदा युगमधिष्ठाय जघान चतुरो हयान् // 37 पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् / स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् / स तांश्चिच्छेद समरे भीष्मचापच्युताशरान् // उत्तरान्तकरी शक्तिं चिक्षेप भुजगोपमाम् // 38 सतो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः। तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः / चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः // 24 / / स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः // 39 स राजतो महास्कन्धस्तालो हेमविभूषितः / / समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात् / सौभद्रविशिखैश्छिन्नः पपात भुवि भारत // 25 वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् // 40 ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ / भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः / दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् // 26 . भीममार्तस्वरं कृत्वा पपात च ममार च // 41 अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च। | एतदीदृशकं कृत्वा मद्रराजो महारथः / प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः // 27 / आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः // 42 सतः शतसहस्रेण सौभद्रं प्रपितामहः / उत्तरं निहतं दृष्ट्वा वैराटितिरं शुभम् / - 1196 -