________________ 7. 131. 105 ] महाभारते [7. 131. 133 साश्वसूतध्वजं वाहं भस्म कृत्वा महाप्रभा / कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् / विवेश वसुधां भित्त्वा साशनिर्भृशदारुणा॥ 105 रथक्षिप्तमहावां पताकारुचिरद्रुमाम् // 120 द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् / शरमीनां महारौद्रां प्रासशक्त्युग्रडुण्डुभाम् / यदवप्लुत्य जग्राह घोरां शंकरनिर्मिताम् // 106 मज्जामांसमहापां कबन्धावर्जितोडुपाम् // 121 धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप। केशशैवलकल्माषां भीरूणां कश्मलावहाम् / मुमोच निशितान्बाणान्पुनौणेमहोरसि // 107 नागेन्द्रहययोधानां शरीरव्ययसंभवाम् // 122 धृष्टद्युम्नोऽप्यसंभ्रान्तो मुमोचाशीविषोपमान / शोणितौघमहावेगां द्रौणिः प्रावर्तयन्नदीम् / सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि // 108 योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् // 123 ततो मुमोच नाराचान्द्रौणिस्ताभ्यां सहस्रशः / प्रायादतिमहाघोरं यमक्षयमहोदधिम् / तावप्यग्निशिखाप्रख्यैर्जन्नतुस्तस्य मार्गणान् // 109 निहत्य राक्षसान्बाणैौणिहै डिम्बमार्दयत् // 124 अतितीव्रमभूयुद्धं तयोः पुरुषसिंहयोः / पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान् / योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ // 110 स नाराचगणैः पार्थान्द्रौणिर्विद्धा महाबलः // 125 ततो रथसहस्रेण द्विरदानां शतैत्रिभिः / जघान सुरथं नाम द्रुपदस्य सुतं विभुः / षभिर्वा जिसहस्रैश्च भीमस्तं देशमाव्रजत् // 111 पुनः श्रुतंजयं नाम सुरथस्यानुजं रणे // 126 ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् / बलानीकं जयानीकं जयाश्वं चाभिजन्निवान् / : अयोधयत धर्मात्मा द्रौणिरक्लिष्टकर्मकृत् // 112 श्रुताह्वयं च राजेन्द्र द्रौणिर्निन्ये यमक्षयम् // 127 तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् / त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुकै रुक्ममालिनम् / अशक्यं कर्तुमन्येन सर्वभूतेषु भारत // 113 श@जयं च बलिनं शकलोकं निनाय ह // 128 निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् / जघान स पृषधं च चन्द्रदेवं च मानिनम् / अक्षौहिणी राक्षसानां शितैर्बाणैरशातयत् // 114 कुन्तिभोजसुतांश्चाजौ दशभिर्दश जग्निवान् // 129 मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च / अश्वत्थामा सुसंक्रुद्धः संधायोग्रमजिह्मगम् / यमयोधर्मपुत्रस्य विजयस्याच्युतस्य च // 115 मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् / प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः / यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् // 130 निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः // 116 स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः / निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः / विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते // 131 रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः // 117 तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः / क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ / द्रौणेः सकाशाद्राजेन्द्र अपनिन्ये स्थान्तरम् // 132 द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये // 118 तथा पराङ्मुखरथं सैन्यं यौधिष्ठिरं नृप / प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् / पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह / छत्रहंसावलीजुष्टां फेनचामरमालिनीम् // 119 / पूजितः सर्वभूतैश्च तव पुत्रैश्च भारत // 133 - 1548 -