________________ 6. 66. 19] महाभारते [6. 67. 28 अन्योन्यं जनिरे वीरास्तावकाः पाण्डवैः सह // 19 / समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा / विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः / सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः॥ 10 अन्योन्यमभिधावन्त परस्परवधैषिणः // 20 श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः। ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः / सर्वसैन्यानि भीतानि व्यवलीयन्त भारत // 11 पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत // 21 अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः / तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् / गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः // 12 भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः // 22 मद्रसौवीरगान्धारैस्निगर्तेश्च विशां पते। .. इति श्रीमहाभारते भीष्मपर्वणि सर्वकालिङ्गामुख्यैश्च कलिङ्गाधिपतिवृतः // 13. षट्षष्टितमोऽध्यायः // 66 // नागा नरगणौघाश्च दुःशासनपुरःसराः / जयद्रथश्च नृपतिः सहितः सर्वराजभिः // 14 संजय उवाच। . हयारोहवराश्चैव तव पुत्रेण चोदिताः। दृष्ट्वा भीष्मेण संसक्तान्भ्रातृनन्यांश्च पार्थिवान् / चतुर्दश सहस्राणि सौबलं पर्यवारयन् // 15 तमभ्यधावद्गाङ्गेयमुद्यतास्रो धनंजयः // 1 ततस्ते सहिताः सर्वे विभक्तरथवाहनाः / पाश्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च / पाण्डवान्समरे जग्मुस्तावका भरतर्षभ / / 16 ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् / / 2 रथिभिर्वारणैरश्वेः पदातैश्च समीरितम् / . असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् / घोरमायोधनं जज्ञे महाभ्रसदृशं रजः // 17 बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् / तोमरप्रासनाराचगजाश्वरथयोधिनाम् / अपश्याम महाराज ध्वजं गाण्डिवधन्वनः // 3 बलेन महता भीष्मः समसज्जकिरीटिना // 18 विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे। आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः / ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे // 4 अजातशत्रुर्मद्राणामृषभेण यशस्विना / अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः / सहपुत्रः सहामात्यः शल्येन समसज्जत // 19 सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् // 5 विकर्णः सहदेवेन चित्रसेनः शिखण्डिना / चण्डवातो यथा मेघः सविद्युत्स्तनयिनुमान् / मत्स्या 'दुर्योधनं जग्मुः शकुनि च विशां पते // 20 दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः / / 6 द्रुपदश्चेकितानश्च सात्यकिश्च महारथः / अभ्यधावत गाङ्गेयं भैरवात्रो धनंजयः / द्रोणेन समसज्जन्त सपुत्रेण महात्मना / दिशं प्राची प्रतीची च न जानीमोऽस्रमोहिताः // 7 कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ / / 21 कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः / एवं प्रजविताश्वानि भ्रान्तनागरथानि च / अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ // 8 सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः // 22 भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः / निरभ्रे विद्युतस्तीवा दिशश्च रजसावृताः / तेषामार्तायनमभूद्भीष्मः शांतनवो रणे // 9 प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते // 23 -1238