________________ 6. 65. 25] भीष्मपर्व [6. 66. 19 तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष / युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः / विव्यधुनिशितैर्बाणैः सर्वांस्तानुद्यतायुधान् // 25 अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः // 5 भीष्मद्रोणौ च संक्रद्धावापतन्तौ महाबलौ। शिरसां पात्यमानानां समरे निशितैः शरैः / प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे // 26 अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ // 6 प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम् / कुण्डलोष्णीषधारीणि जातरूपोज्वलानि च / अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् // 27 पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ // 7 शिखण्डिनं समासाद्य भरतानां पितामहः / विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः / अवर्जयत संग्रामे स्त्रीत्वं तस्यानुसंस्मरन् // 28 सहस्ताभरणैश्चान्यैरभवच्छादिता मही // 8 ततो द्रोणो महाराज अभ्यद्रवत तं रणे। कवचोपहितैर्गात्रैर्हस्तैश्च समलंकृतैः / रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः // 29 मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः // 9 शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् / गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते / अवर्जयत संग्रामे युगान्ताग्निमिवोल्बणम् / / 30 आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुंधरा // 10 ततो बलेन महता पुत्रस्तव विशां पते / रजोमेधैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः / जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः // 31 आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत्॥११ तथैव पाण्डवा राजन्पुरस्कृत्य धनंजयम् / स संप्रहारस्तुमुलः कटुकः शोणितोदकः / भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् // 32 प्रावर्तत कुरूणां च पाण्डवानां च भारत // 12 तयुद्धमभवद्वोरं देवानां दानवैरिव / तस्मिन्महाभये घोरे तुमुले लोमहर्षणे / जयं च काश्तां नित्यं यशश्च परमाद्भुतम् // 33 ववर्षः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः // 13 इति श्रीमहाभारते भीष्मपर्वणि क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः / . पञ्चषष्टितमोऽध्यायः॥६५॥ तावकानां परेषां च संयुगे भरतोत्तम / अश्वाश्व पर्यधावन्त हतारोहा दिशो दश // 14 संजय उवाच। उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः। अकरोत्तुमुलं युद्धं भीष्मः शांतनवस्तदा / तावकानां परेषां च योधानां भरतर्षभ // 15 भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव // 1 अश्वानां कुञ्जराणां च रथानां चातिवर्तताम् / पूर्वा हे तन्महारौद्रं राज्ञां युद्धमवर्तत / संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते // 16 कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् // 2 गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः / तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये / जन्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः // 17 अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् // 3 अपरे बाहुभिर्वीरा नियुद्धकुशला युधि / नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः / बहुधा समसज्जन्त आयसैः परिधैरिव // 18 भेरीशङ्खनिनादैश्च तुमुलः समपद्यत // 4 मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते / - 1237 -