________________ 5. 5. 9] महाभारते [5. 6. 11 अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः। प्रज्ञयानवमश्चासि शुक्रेणाङ्गिरसेन च // 3 अन्येषां प्रेषयित्वा च पश्चादस्मान्समाह्वयेः॥ 9 विदितं चापि ते सर्वं यथावृत्तः स कौरवः / ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः / पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः॥ 4 निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि // 10 धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः। वैशंपायन उवाच। विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते // 5 ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः / शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् / गृहान्प्रस्थापयामास सगणं सहबान्धवम् // 11 अनक्षलं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् // 6 . द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः / / ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम् / चक्रुः सांग्रामिकं सर्वं विराटश्च महीपतिः॥ 12 न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम् // 7 ततः संप्रेषयामास विराटः सह बान्धवैः। भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः / . सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः // 13 मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति // 8. वचनात्कुरुसिंहानां मत्स्यपाश्चालयोश्च ते। विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम् / समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः // 14 भीष्मद्रोणकृपाणां च भेदं संजनयिष्यति // 9 तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् / अमात्येषु च भिन्नेषु योधेषु विमुखेषु च / धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन् // 15 पुनरेकाग्रकरणं तेषां कर्म भविष्यति // 10 समाकुला मही राजन्कुरुपाण्डवकारणात् / एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः / तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम् // 16 सेनाकर्म करिष्यन्तिद्रव्याणां चैव संचयम् // 11 बलानि तेषां वीराणामागच्छन्ति ततस्ततः। भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि / चालयन्तीव गां देवीं सपर्वतवनामिमाम् // 17 न तथा ते करिष्यन्ति सेनाकर्म न संशयः // 12 ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम् / एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते / कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा // 18 संगत्या धृतराष्ट्रश्च कुर्याद्धयं वचस्तव // 13 . इति श्रीमहाभारते उद्योगपर्वणि स भवान्धर्मयुक्तश्च धयं तेषु समाचरन् / पञ्चमोऽध्यायः // 5 // कृपालुषु परिक्लेशान्पाण्डवानां प्रकीर्तयन् // 14 द्रुपद उवाच / वृद्धेषु कुलधर्म च ब्रुवन्पूर्वैरनुष्ठितम् / भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः / विभेत्स्यति मनांस्येषामिति मे नात्र संशयः॥१५ बुद्धिमत्सु नराः श्रेष्ठा नराणां तु द्विजातयः // 1 न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् / द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः / दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः // 16 स भवान्कृतबुद्धीनां प्रधान इति मे मतिः॥ 2 स भवान्पुष्ययोगेन मुहूर्तेन जयेन च। . . कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च। कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये // 17 -882 -