________________ 5. 6. 18] उद्योगपर्व [5. 7. 25 वैशंपायन उवाच / त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन / तथानुशिष्टः प्रययौ द्रुपदेन महात्मना / सततं संमतश्चैव सद्वृत्तमनुपालय // 12 पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम् / / 18 कृष्ण उवाच / इति श्रीमहाभारते उद्योगपर्वणि भवानभिगतः पूर्वमत्र मे नास्ति संशयः / षष्ठोऽध्यायः // 6 // दृष्टस्तु प्रथमं राजन्मया पार्थो धनंजयः // 13 तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् / वैशंपायन उवाच / साहाय्यमुभयोरेव करिष्यामि सुयोधन // 14 गते द्वारवती कृष्णे बलदेवे च माधवे।। प्रवारणं तु बालानां पूर्व कार्यमिति श्रुतिः / सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा // 1 तस्मात्प्रवारणं पूर्वमहः पार्थो धनंजयः // 15 सर्वमागमयामास पाण्डवानां विचेष्टितम् / मत्संहननतुल्यानां गोपानामर्बुदं महत् / धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः // 2 नारायणा इति ख्याताः सर्वे संग्रामयोधिनः // 16 स श्रुत्वा माधवं यातं सदश्वरनिलोपमैः / ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः / बलेन नातिमहता द्वारकामभ्ययात्पुरीम् / / 3 अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः // 17 तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः / आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् / पानर्तनगरी रम्यां जगामाशु धनंजयः // 4 तद्वणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः // 18 तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ / वेशंपायन उवाच / सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः // 5 एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनंजयः / ततः शयाने गोविन्दे प्रविवेश सुयोधनः / अयुध्यमानं संग्रामे वरयामास केशवम् // 19 उच्छीर्षतश्च कृष्णस्य निषसाद वरासने // 6 सहस्राणां सहस्रं तु योधानां प्राप्य भारत। ततः किरीटी तस्यानु प्रविवेश महामनाः। कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् // 20 प्रश्वार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः // 7 दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः / प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम् / ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् // 21 स तयोः स्वागतं कृत्वा यथार्ह प्रतिपूज्य च। सर्वं चागमने हेतुं स तस्मै संन्यवेदयत् / तदागमनजं हेतुं पप्रच्छ मधुसूदनः // 8 प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः // 22 . ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव / विदितं ते नरव्याघ्र सर्वं भवितुमर्हति / / विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति // 9 यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा // 23 समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च / निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन / तथा संबन्धकं तुल्यमस्माकं त्वयि माधव // 10 मया संबन्धकं तुल्यमिति राजन्पुनः पुनः // 24 अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन / न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत / पूर्व चामिगतं सन्तो भजन्ते पूर्वसारिणः // 11 / न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् // 25 -883 -